________________
सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-१२
पिसायवाणमंतर0 जाव गंधव्ववाणमंतर0 |
वाणमंतरदेवे णं भंते! जे भविए पुढविकाइए ? एएसि पि असुरकुमारगमगसरिसा नव गमगा भाणिव्वा । नवरं ठितिं कालादेसं च जाणेज्जा । ठिती जहन्नेणं दस वाससहस्साइं उक्कोसेणं पलिओवमं । सेसं तहेव ।
जति जोतिसियदेवेहिंतो उवव0 किं चंदविमाणजोतिसियदेवेहिंतो उववज्जंति जाव ताराविमाणजोतिसियदेवेहिंतो उववज्जंति ? गोयमा ! चंदविमाण० जाव ताराविमाण० ।
जोतिसियदेवे णं भंते! जे भविए पुढविकाइए० । लद्धी जहा असुरकुमाराणं। णवरं एगा तेउलेस्सा पन्नत्ता। तिन्नि नाणा, तिन्नि अन्नाणा नियमं । ठिती जहन्नेणं अट्ठभागपलिओवमं, उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं । एवं अणुबंधो वि कालाएसेणं जहन्नेणं अट्ठभागपलिओ मं अंतोमुहुत्तमब्भहियं, उक्कोसेणं पलिओवमं वाससयसहस्सेणं बावीसाए वाससहस्सेहिं अब्भहियं, एवतियं । एवं सेसा वि अट्ठ गमगा भाणियव्वा, नवरं ठितिं कालाएसं च जाणेज्जा ।
जइ वेमाणियदेवेहिंतो उववज्जंति किं कप्पोवगवेमाणिय0 कप्पातीयवेमाणिय0 ? गोयमा ! कप्पोवगवेमाणिय0, नो कप्पातीयवेमाणिय० ।
जदि कप्पोवगवेमाणिय० किं सोहम्मकप्पोवगवेमाणिय० जाव अच्चुयकप्पोवगवेमा० ? गोयमा! सोहम्मकप्पोवगवेमाणिय0, ईसाणकप्पोवगवेमाणिय0, नो सणकुमारकप्पोवगवेमाणिय0 जाव नो अच्चुयकप्पोवगवेमाणिय० ।
सोहम्मदेवे णं भंते! जे भविए पुढविकाइएस उवव0 से णं भंते! केवति ०? एवं जहा जोतिसियस्स गमगो। णवरं ठिती अणुबंधो य जहन्नेणं पलिओवमं, उक्कोसेणं दो सागरोवमाइं। कालादेसेणं जहण्णेणं पलिओवमं अंतोमुहुत्तमब्भहियं, उक्कोसेणं दो सागरोवमाइं बावीसाए वाससहस्सेहिं अब्भहियाई, एवतियं कालं |
एवं सेसा वि अट्ठ गमगा भाणियव्वा णवरं ठितिं कालाएसं च जाणेज्जा ।
ईसाणदेवे णं भंते! जे भविए ? एवं ईसाणदेवेण वि नव गमगा भाणियव्वा, नवरं ठिती अणुबंधो जहन्नेणं सातिरेगं पलिओवमं, उक्कोसेणं सातिरेगाइं दो सागरोवमाई। सेसं तं चेव । सेवं भंते! सेवं भंते! जाव विहरति ।
*चवीसहमे सते बारसमो उद्देसो समत्तो ० तेरसमो उद्देसो ०
नमो सुयदेवयाए।
[८४९] आउकाइया णं भंते! कओहिंतो उववज्जंति ?0 एवं जहेव पुढविकाइयउद्देसए जाव पुढविकाइये णं भंते! जे भविए आउकाइएसु उववज्जित्तए से णं भंते! केवति०? गोयमा! जहन्नेणं अंतोमुहुत्त०, उक्कोसेणं सत्तवाससहस्सट्ठितीएसु उववज्जेज्जा ।
एवं पुढविकाइयउद्देसगसरिसो भाणियव्वो णवरं ठिझं संवेहं च जाणेज्जा। सेसं तहेव ।
सेवं भंते! सेवं भंते! त्ति जाव विहरति ।
[दीपरत्नसागर संशोधितः ]
*चवीसइमे सते तेरसमो उद्देसो समत्तो*
[436]
[५-भगवई