SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-१४ ० चउद्दसमो उद्देसो ० [८५०] तेठक्काइया णं भंते! कओहिंतो उववज्जंति ? 0 एवं पुढविकाइयउद्देसगसरिसो उद्देसो भाणितव्वो, नवरं ठिति संवेहं च जाणेज्जा । देवेहिंतो न उववज्जंति । सेसं तं चेव । सेवं भंते! सेवं भंते! त्ति जाव विहरति । *चवीसहमे सते चन्द्रसमो उहेसो समत्तो* o पण्णरसमो उद्देसो 0 [८५१] वाउकाइया णं भंते! कओहिंतो उववज्जंति 0 एवं जहेव तेठक्काइयउद्देसओ तहेव, नवरं ठिति संवेहं च जाणेज्जा। सेवं भंते! सेवं भंते! त्ति । *चवीस मे सते पनरसमो उहेसो समत्तो* 0 सोलसमो उद्देसओ 0 [८५२] वणस्सतिकाइया णं भंते! कओहिंतो उववज्जंति ?0 एवं पुढविकाइयसरिसो उद्देसो, नवरं जाहे वणस्सतिकाइओ वणस्सतिकाइएसु उववज्जति ताहे पढम- बितिय चतुत्थ-पंचमेसु गमएसु परिमाणं अणुसमयं अविरहियं अणंता उववज्जंति; भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अणंताई भवग्गहणाइं; कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं अणंतं कालं; एवतियं । सेसा पंच गमा अट्ठभवग्हणिया तहेव नवरं ठितिं संवेहं च जाणेज्जा । सेवं भंते! सेवं भंते! त्ति । *चवीसइमे सते सोलसमो उद्देसो समत्तो* ० सत्तरसमो उद्देसो ० [८५३] बेइंदिया णं भंते! कओहिंतो उववज्जंति ?0 जाव पुढविकाइए णं भंते ! जे भविए बेइदिएसु उववज्जित्तए से णं भंते! केवति ? स च्चेव पुढविकाइयस्स लद्धी जाव कालाएसेणं जहन्नेणं दो अंतामुहुत्ता, उक्कोसेणं संखेज्जाइं भवग्गहणाई; एवतियं०। एवं तेसु चेव चउसु गमएसु संवेहो, सेसेसु पंचसु तहेव अट्ठ भवा । एवं जाव चतुरिंदिएणं समं चसु संखेज्जा भवा, पंचसु अट्ठ भवा, पंचेंदियतिरिक्खजोणिय- मणुस्सेसु समं तहेव अट्ठ भवा । देवेसु न चेव उववज्जंति, ठितिं संवेहं च जाणेज्जा । सेवं भंते! सेवं भंते! ति०। *चवीसड़मे सते सत्तरसमो उहेसो समत्तो* ० अट्ठारसमो उद्देसो 0 [८५४] तेइंदिया णं भंते! कओहिंतो उववज्जंति ?0 एवं तेइंदियाणं जहेव बेंदियाणं उद्देसो, नवरं ठितिं संवेहं च जाणेज्जा । तेठकाइएसु समं ततियगमे उक्कोसेणं अठुत्तराई बे राइंदियसयाइं । बेइदिएहिं समं ततियगमे उक्कोसेणं अडयालीसं संवच्छराइं छण्णउयराइंदियसयमब्भहियाइं । तेइंदिएहिं समं ततियगमे ठक्कोसेणं बाणउयाइं तिन्नि राइंदियसयाइं । एवं सव्वत्थ जाणेज्जा जाव सन्निमणुस्स त्ति। सेवं भंते! सेवं भंते! ति०। [दीपरत्नसागर संशोधितः ] * चउवीसइमे सते अट्ठारसमो उद्देसो समत्तो* [437] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy