SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ सतं-२४, वग्गो-,सत्तंसत्तं-,उद्देसो-१९ ० गूणवीसइमो उद्देसो ० [८५५] चउरिंदिया णं भंते! कओहिंतो उववज्जंति?0 जहा तेइंदियाणं उद्देसओ तहा चरिंदियाण वि, नवरं ठिति संवेहं च जाणेज्जा । सेवं भंते! सेवं भंते! त्ति । *चउवीसइमे सते एगुणवीसमो उहेसो समत्तो * 0 वीसइमो उद्देसओ 0 [८५६] पंचिंदियतिरिक्खजोणिया णं भंते! कओहिंतो उववज्जंति? किं नेरतिएहिंतो उवव0, तिरिक्ख-मणुस्स-देवेहिंतो उववज्जंति ? गोयमा ! नेरइएहिंतो वि उवव0, तिरिक्ख मणुएहिंतो वि उववज्जंति, देवेहिंतो वि उववज्जंति । जइ नेरइएहिंतो उववज्जंति किं रयणप्पभपुढविनेरइएहिंतो उववज्जंति जाव अहेसत्तम पुढवि नेरइएहिंतो उववज्जंति? गोयमा ! रयणप्पभपुढविनेरइएहिंतो वि उवव० जाव अहेसत्तमपुढविनेरइएहिंतो वि०। रयणप्पभपुढविनेरइए णं भंते! जे भविए पंचिंदियतिरिक्खजोणिएसु उववज्जितए से णं भंते! केवतिकालट्ठितीएसु उवव ०? गोयमा ! जहन्नेणं अंतोमुहुत्तट्ठितीएसु, उक्कोसेणं पुव्वकोडिआउ सु उववज्जेज्जा । ते णं भंते! जीवा एगसमएणं केवइया उवव0 ? एवं जहा असुरकुमाराणं वत्तव्वया । नवरं संघयणे पोग्गला अणिट्ठा अकंता जाव परिणमति । ओगाहणा दुविहा पन्नत्ता, तं जहा -भवधारणिज्जा य उत्तरवेठव्विया य। तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं सत्त धणूइं तिन्नि रयणीओ छच्च अंगुलाई । तत्थ णं जा सा उत्तरवेठव्विया सा जहन्नेणं अंगुलस्स संखेज्जतिभागं, उक्कोसेणं पन्नरस धणूइं अड्ढातिज्जाओ य रयणीओ। सिणं भंते! जीवाणं सरीरगा किंसंठिया पन्नता ? गोयमा ! दुविहा पन्नत्ता, तंजहा- भवधारणिज्जा य उत्तरवेठव्विया य। तत्थ णं जे ते भवधारणिज्जा ते हुंडसंठिया पन्नता। तत्थ णं जे ते उत्तरवेठव्विया ते वि हुंडसंठिया पन्नत्ता । एगा काउलेस्सा पन्नत्ता । समुग्धाया चत्तारि । नो इत्थिवेदगा, नो पुरिसवेदगा; नपुंसगवेदगा । ठिती जहन्नेणं दस वाससहस्साइं, उक्कोसेणं सागरोवमं । एवं अणुबंधो वि। सेसं तहेव । भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई काला सेणं जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई, एवतियं० । सो चेव जहन्नकालट्ठितीएसु उववन्नो, जहन्नेणं अंतोमुहुतट्ठितीएसु उववन्नो, उक्कोसेण वि अंतोमुहुत्तट्ठितीएसु उववन्नो । अवसेसं तहेव, नवरं कालाएसेणं जहन्नेणं तहेव, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं अंतोमुहुत्तेहिं अब्भहियाई; एवतियं कालं । एवं सेसा वि सत्त गमगा भाणियव्वा जहेव नेरइयउद्देसए । सन्निपंचेंदिएहिं समं णेरइयाणं मज्झिमसु यतिसु गमएसु पच्छिमएस य तिसु गमएस ठितिनाणतं भवति । सेसं तं चेव । सव्वत्थ ठितिं संवेहं च जाणेज्जा । सक्करप्पभापुढविनेरइए णं भंते! जे भविए0 ? एवं जहा रयणप्पभाए नव गमगा तहेव [दीपरत्नसागर संशोधितः ] [438] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy