________________
सतं-२४, वग्गो- ,सत्तंसत्तं- , उद्देसो-२०
सक्करप्पभाए वि, नवरं सरीरोगाहणा जहा ओगाहणसंठाणे; तिन्नि नाणा तिन्नि अन्नाणा नियम। ठितिअणुबंधा पुव्वभणिया। एवं नव वि गमगा उवजूंजिऊण भाणियव्वा।
एवं जाव छट्ठपुढवी, नवरं ओगाहणा-लेस्सा-ठिति-अणुबंधा संवेहा य जाणियव्वा।
अहेसत्तमपुढविनेरइए णं भंते! जे भविए? एवं चेव णव गमगा, नवरं ओगाहणा-लेस्साठिति-अणुबंधा जाणियव्वा। संवेहे भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं छ भवग्गहणाई। कालाएसेणं जहन्नेणं बावीसं सागरोवमाई अंतोमुहत्तमब्भहियाई, उक्कोसेणं छावळिं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं0। आदिल्लएसु छसु गमएसु जहन्नेणं दो भवग्गहणाई, उक्कोसेणं छ भवग्गहणाई। पच्छिल्लएसु तिसु गमएसु जहन्नेणं दो भवग्गहणाई, उक्कोसेणं चत्तारि भवग्गहणाई। लद्धी नवसु वि गमएसु जहा पढमगमए, नवरं ठितिविसेसो कालाएसो य-बितियगमए जहन्नेणं बावीसं सागरोवमाइं अंतोमुहत्तमब्भहियाई, उक्कोसेणं छावळिं सागरोवमाइं तिहिं अंतोमुहत्तेहिं अब्भहियाइं; एवतियं कालं0। ततियगमए जहन्नेणं बावीसं सागरोवमाई पुव्वकोडीए अब्भहियाई, उक्कोसेणं छावठिं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइं। चउत्थगमे जहन्नेणं बावीसं सागरोवमाइं अंतोमुत्तमब्भहियाई, उक्कोसेणं छावळिं सागरोवमाइं तिहिं पुवकोडीहिं अब्भहियाइं। पंचमगमए जहन्नेणं बावीसं सागरोवमाई अंतोमुहुत्तमब्भहियाई, उक्कोसेणं छावठिं सागरोवमाइं तिहिं अंतोमुहुतेहिं अभिहियाइं। छट्ठगमए जहन्नेणं बावीसं सागरोवमाई पुव्वकोडीए अब्भहियाई, उक्कोसेणं छावळिं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइं। सत्तमगमए जहन्नेणं तेत्तीसं सागरोवमाइं अंतोमुत्तमब्भहियाई, उक्कोसेणं छावळिं सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाई। अट्ठमगमए जहन्नेणं तेत्तीसं सागरोवमाई अंतोमुत्तमब्भहियाई, उक्कोसेणं छावळिं सागरोवमाई दोहिं अंतोमुत्तेहिं अब्भहियाइं। णवमगमए जहन्नेणं तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाई, उक्कोसेणं छावठिं सागरोवमाई दोहिं पुव्वकोडीहिं अब्भहियाई, एवतियं।
जति तिरिक्खजोणिएहिंतो उववज्जति किं एगिदियतिरिक्खजोणिएहिंतो0? एवं उववाओ जहा पुढविकाइयउद्देसए जाव
पुढविकाइए णं भंते! जे भविए पंचेंदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते! केवति? गोयमा। जहन्नेणं अंतोमहत्तठितीएस्, उक्कोसेणं पव्वकोडिआउएस उववज्जति।
ते णं भंते! जीवा0? एवं परिमाणाईया अणुबंधपज्जवसाणा जा चेव अप्पणो सट्ठाणे वत्तव्वया सा चेव पंचेंदियतिरिक्खजोणिएसु उववज्जमाणस्स भाणियव्वा, नवरं नवसु वि गमएसु परिमाणे जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जति। भवादेसेण वि नवसु वि गमएसु-भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। सेसं तं चेव। कालाएसेणं उभओ ठितिं करेज्जा।
जदि आउकाइएहिंतो उवव0? एवं आउकाइयाण वि।
एवं जाव चरिंदिया उववाएयव्वा, नवरं सव्वत्थ अप्पणो लद्धी भाणियव्वा। नवसु वि गमएसु भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालाएसेणं उभओ ठिति करेज्जा सव्वेसि सव्वगमएसु। जहेव पुढविकाइएसु उववज्जमाणाणं लद्धी तहेव। सव्वत्थ ठिति संवेहं च
[दीपरत्नसागर संशोधितः]]
[439]
[५-भगवई