SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ सतं-२४, वग्गो- सत्तंसत्तं- , उद्देसो-२१ सणंकुमारे ठिती चठग्गुणिया अट्ठावीसं सागरोवमा भवंति। माहिंदे ताणि चेव सातिरेगाणि। बंभलोए चत्तालीसं। लंतए छप्पण्णं। महासुक्के अट्ठसळिं। सहस्सारे बावत्तरिं सागरोवमाइं। एसा उक्कोसा ठिती भणिया, जहन्नट्ठितिं पि चठगुणेज्जा। आणयदेवे णं भंते! जे भविए मणुस्सेसु उववज्जित्तए से णं भंते! केवति0? गोयमा! जहन्नेणं वासपुहत्तद्वितीएसु उवव0, उक्कोसेणं पुव्वकोडिहितीएसु।। ते णं भंते!0? एवं जहेव सहस्सारदेवाणं वत्तव्वया, नवरं ओगाहणाठिति-अणुबंधे य जाणेज्जा। सेसं तं चेव। भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं छ भवग्गहणाइं। कालाएसेणं जहन्नेणं अट्ठारस सागरोवमाई वासपुहत्तमब्भहियाई, उक्कोसेणं सत्तावण्णं सागरोवमाइं तिहिं पुवकोडीहिं अब्भहियाइं; एवतियं कालं0। एवं नव वि गमा, नवरं ठितिं अणुबंधं संवेहं च जाणेज्जा। एवं जाव अच्चुयदेवो, नवरं ठितिं अणुबंधं संवेहं च जाणेज्जा। पाणयदेवस्स ठिती तिठणा-- सळिं सागरोवमाइं, आरणगस्स तेवळिं सागरोवमाइं, अच्चुयदेवस्स छावळिं सागरोवमाइं। जदि कप्पातीतवेमाणियदेवेहिंतो उवव० किं गेवेज्जकप्पातीत०, अणुत्तरोववातियकप्पातीत? गोयमा! गेवेज्ज0 अणुत्तरोववा०। जइ गेवेज्ज0 किं हेछिमहेट्ठिमगेवेज्जकप्पातीत0 जाव उवरिम-उवरिमगेवेज्ज0? गोयमा! हेट्ठिमहेट्ठिमगेवेज्ज0 जाव उवरिमठवरिम0। गेवेज्जगदेवे णं भंते! जे भविए मणुस्सेसु उववज्जित्तए से णं भंते! केवतिका0? गोयमा! जहन्नेणं वासपुहत्तद्रुितीएसु, उक्कोसेणं पुव्वकोडि0। अवसेसं जहा आणयदेवस्स वत्तव्वया, नवरं ओगाहणा, गोयमा! एगे भवधारणिज्जे सरीरए से जहन्नेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं दो रयणीओ। संठाणं गोयमा! एगे भवधारणिज्जे सरीरए से समचउरंससंठिते पन्नते। पंच समुग्घाया पन्नत्ता, तं जहा-- वेयणासमुग्घाए जाव तेयगसमु0, नो चेव णं वेठब्विय-तेयगसमुग्घाएहिं समोहन्निंसु वा, समोहन्नंति वा, समोहण्णिस्संति वा, ठिति-अणुबंधा जहन्नेणं बावीसं सागरोवमाई, उक्कोसेणं एक्कतीसं सागरोवमाइं। सेसं तं चेव। कालाएसेणं जहन्नेणं बावीसं सागरोवमाई वासपुहत्तमब्भहियाई, उक्कोसेणं तेणउतिं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं0। एवं सेसेसु वि अट्ठगमएसु, नवरं ठिति संवेहं च जाणेज्जा। जदि अणुत्तरोववातियकप्पातीतवेमाणि० किं विजयअणुत्तरोववातिय० वेजयंतअणुत्तरोववातय. जाव सवट्ठसिद्ध0? गोयमा! विजयअणुत्तरोववातिय0 जाव सव्वट्ठसिद्धअणुतरोववातिय।। विजय-वेजयंत-जयंत-अपराजितदेवे णं भंते! जे भविए मणुस्सेसु उवव० से णं भंते! केवति? एवं जहेव गेवेज्जगदेवाणं, नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं एगा रयणी। सम्मद्दिट्ठी, नो मिच्छादिट्ठी, नो सम्मामिच्छादिट्ठी, णाणी, णो अण्णाणी, नियमं तिनाणी, तं जहाआभिणिबोहिया सुय० ओहिणाणी। ठिती जहन्नेणं एक्कत्तीसं सागरोवमाइं, उक्कोसेणं तेत्तीसं सागरोवमाइं। सेसं तं चेव। भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं चत्तारि भवग्गहणाइं। कालाएसेणं जहन्नेणं एक्कत्तीसं सागरोवमाइं वासपुहत्तमब्भहियाई, उक्कोसेणं छावळिं सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं०। एवं सेसा वि अट्ठ गमगा भाणियव्वा, नवरं ठितिं अणुबंधं संवेधं च जाणेज्जा। सेसं एवं चेव। सव्वट्ठसिद्धगदेवे णं भंते! जे भविए मणुस्सेस् उववज्जित्तए? सा चेव विजयादिदेववत्तव्वया भाणियव्वा, णवरं ठिती अजहन्नमणुक्कोसेणं तेतीसं सागरोवमाइं। एवं अणुबंधो वि। सेसं तं चेव। [दीपरत्नसागर संशोधितः] [445] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy