________________
सतं-१०, वग्गो - ,सत्तंसतं- , उद्देसो-३
वाणमंतर-जोतिसिय-वेमाणिएणं एवं चेव। अप्पिड़ढीए णं भंते! देवे महिड्ढीयाए देवीए मज्झंमज्झेणं वीतीवएज्जा? णो इणठे समठे। समिडढीए णं भंते! देवे समिड़ढीयाए देवीए मज्झंमज्झेणं०? एवं तहेव देवेण य देवीए य दंडओ भाणियव्वो जाव वेमाणियाए। अप्पिड्ढिया णं भंते! देवी महिड्ढीयस्स देवस्स मज्झमज्झेणं०?
एवं एसो वि तइओ दंडओ भाणियव्वो जाव महिड्ढिया वेमाणिणी अप्पिड्ढियस्स वेमाणियस्स मज्झंमज्झेणं वीतीवएज्जा? हंता, वीतीवएज्जा।
अप्पिड्ढीया णं भंते! देवी महिड्ढियाए देवीए मज्झंमज्झेणं वीतीवएज्जा? णो इणठे समठे। एवं समिड्ढिया देवी समिडिढयाए देवीए तहेव। महिड्ढिया देवी अप्पिड्ढियाए देवीए तहेव।
एवं एक्केक्के तिण्णि तिण्णि आलावगा भाणियव्वा जाव महिड्ढीया णं भंते ! वेमाणिणी अप्पिड्ढीयाए वेमाणिणीए मज्झंमज्झेणं वीतीवएज्जा ? हंता, वीतीवएज्जा। सा भंते! किं विमोहित्ता पभू ?
तहेव जाव पुट्विं वा वीइवइत्ता पच्छा विमोहेज्जा। एए चत्तारि दंडगा।
[४८३]आसस्स णं भंते! धावमाणस्स किं खु खु'त्ति करेइ? गोयमा! आसस्स णं धावमाणस्स हिययस्स य जगयस्स य अंतरा एत्थ णं कक्कडए नामं वाए समुठ्ठड्, जे णं आसस्स धावमाणस्स 'खु खु'त्ति करेति।
[४८४] अह भंते! आसइस्सामो सइस्सामो चिट्ठिस्सामो निसिइस्सामो तुयटिस्सामो, पण्णवणी णं एस भासा न एसा भासा मोस, हंता गोयमा आसइस्साणो सइस्सामो चिट्ठिस्सामो निसिइस्सामो तुयंटिस्सामो-पण्णवणी णं एसा भासा न एसा भासा मोसा सेवं भंते सेवं भंते ति ।
[४८५] आमंतणि आणमणी जायणि तह पुच्छणी य पण्णवणी।
पच्चक्खाणी भासा भासा इच्छाणुलोमा य ।। [४८६] अणभिग्गहिया भासा भासा य अभिग्गहम्मि बोधव्वा।
संसयकरणी भासा वोयड मव्वोयडा चेव ।। पण्णवणी णं एसा भासा, न एसा भासा मोसा? हंता, गोयमा! आसइस्सामो० तं चेव जाव न एसा भासा मोसा। सेवं भंते! सेवं भंते! ति।
*दसमे सए तइओ उद्देसो समतो
0 चउत्थो उद्देसो0 [४८७] तेणं कालेणं तेणं समएणं वाणियगामे नामं नगरे होत्था। वण्णओ। दूतिपलासए चेतिए। सामी समोसढे जाव परिसा पडिगया।
तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जेठे अंतेवासी इंदभूती नामं
[दीपरत्नसागर संशोधितः]
[221]
[५-भगवई