________________
सतं-१०, वग्गो - ,सत्तंसत्तं- , उद्देसो-२
से णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अत्थि तस्स आराहणा। भिक्खू य अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता, तस्स णंएवं भवति - जइ ताव
समणोवासगा वि कालमासे कालं किच्चा अन्नयरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति किमंग पुण अहं अणपन्नियदेवत्तणं पि नो लभिस्सामि?'ति कटा से णं तस्स ठाणस्स अणालोइयऽपडिक्कंते कालं करेति नत्थि तस्स आराहणा।
से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेति अत्थि तस्स आराहणा। सेवं भंते! सेवं भंते! ति०
*दसमे सए बीइओ उहेसो समतो.
0 तइओ उद्देसओ 0 [४८२] रायगिहे जाव एवं वदासि-- आइड्ढीए णं भंते! देवे जाव चत्तारि पंच देवावासंतराइं वीतिक्कंते तेण परं परिड्ढीए? हंता, गोयमा! आइड्ढीए णं०, तं चेव। एवं असुरकुमारे वि। नवरं असुरकुमारावासंतराइं, सेसं तं चेव। एवं एएणं कमेणं जाव थणियकुमारे। एवं वाणमंतरे जोतिसिए वेमाणिए जाव तेण परं परिड्ढीए। अप्पिड्ढीए णं भंते! देवे महिड्ढीयस्स देवस्स मज्झंमज्झेणं वीतीवइज्जा? णो इणढे समठे। समिड्ढीए णं भंते! देवे समिड्ढीयस्स देवस्स मज्झंमज्झेणं वीतीवएज्जा? णो इणढे समठे। पमत्तं पुण वीतीवएज्जा। से णं भंते! किं विमोहिता पभू, अविमोहिता पभू? गोयमा! विमोहेता पभू, नो अविमोहेता पभू।
से भंते! किं पुट्विं विमोहेता पच्छा वीतीवएज्जा? पुट्विं वीतीवएता पच्छा विमोहेज्जा? गोयमा! पुट्विं विमोहेत्ता पच्छा वीतीवएज्जा, णो पुट्विं वीतीवइत्ता पच्छा विमोहेज्जा।
महिड्ढीए णं भंते! देवे अप्पिड्ढीयस्स देवस्स मज्झंमज्झेणं वीतीवएज्जा? हंता, वीतीवएज्जा। से भंते! किं विमोहिता पभू, अविमोहिता पभू? गोयमा! विमोहिता वि पभू, अविमोहिता वि पभू।
से भंते! किं पुट्विं विमोहेता पच्छा वीतीवइज्जा? पुट्विं वीतीवइता पच्छा विमोहेज्जा? गोयमा! पुट्विं वा विमोहित्ता पच्छा वीतीवएज्जा, पव्विं वा वीतीवइत्ता पच्छा विमोहेज्जा।
अप्पिड्ढीए णं भंते! असुरकुमारे महिड्ढीयस्स असुरकुमारस्स मज्झंमज्झेणं वीतीवएज्जा? णो इणठे समठे। एवं असुरकुमारेण वि तिण्णि आलावगा भाणियव्वा जहा ओहिएणं देवेणं भणिता। एवं जाव थणियकुमारेणं।
[दीपरत्नसागर संशोधितः]
[220]
[५-भगवई