SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ सतं-४१, वग्गो - ,सत्तंसतं- , उद्देसो-/११३-१४० मिच्छादिठिअभिलावेणं अभवसिद्धियसरिसा अट्ठावीसं उद्देसका कायव्वा। सेवं भंते! सेवं भंते! ति। *एगचत्तालीसइमे सते ११३-१४० उद्देसगा समताई. 0- उद्देसगा/१४१-१६८ -0 [१०७७]कण्हपक्खियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जति? एवं एत्थ वि अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा। सेवं भंते! सेवं भंते! ति। *एगचत्तालीसइमे सते १४१-१६८ उद्देसगा समताई. ___0- उद्देसगा/१६९-१९६ -0 [१०७८]सुक्कपक्खियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जंति? एवं एत्थ वि भवसिद्धियसरिसा अट्ठावीसं उद्देसगा भवंति। एवं एए सव्वे वि छण्णऽयं उद्देसगसयं भवति रासीजुम्मसतं। जाव सुक्कलेस्ससुक्कपक्खियरासीजुम्मकडजुम्मकलियोगवेमाणिया जाव-जति सकिरिया तेणेव भवग्गहणेणं सिज्झंति जाव अंतं करेंति? नो इणठे समठे। 'सेवं भंते! सेवं भंते!' ति [१०७९]भगवं गोयमे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति, तिक्खुत्तो आयाहिणपयाहिणं करेत्ता वंदति नमंसति, वंदिता नमंसित्ता एवं वयासि-एवमेयं भंते!, तहमेयं भंते!, अवितहमेतं भंते!, असंदिद्धमेयं भंते!, इच्छियमेयं भंते!, पडिच्छियमेतं भंते!, इच्छियपडिच्छियमेयं भंते!, सच्चे णं एसमठे जं णं तुब्भे वदह, ति का अपुव्ववयणा खलु अरहंता भगवंतो' समणं भगवं महावीरं वंदति नमंसति, वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति। *एगचत्तालीसइमे सते १६९-१९६ उद्देसगा समत्ताई. ०-एगचत्तालीसइमं सयं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगचत्तालीसइमं सतं समत्तं . सव्वाए भगवतीए अट्ठत्तीसं सयं सयाणं १३८, उद्देसगाणं १९२५ | [१०८०] चुलसीतिसयसहस्सा पयाण पवरवरणाण-दंसीहिं। भावाभावमणंता पण्णता एत्थमंगम्मि ।। [१०८१] तव-नियम-विणयवेलो जयति सया नाणविमलविप्लजलो। हेउसयविठलवेगो संघसमुद्दो गुणविसालो।। || समता य भगवती ।। || अपरनाम - वियाहपण्णत्तिसुत्तं समत्तं ।। [दीपरत्नसागर संशोधितः] [554] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy