SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सतं-१३, वग्गो, सत्तंसत्तं, उद्देसो-७ भत्तपच्चक्खाणे य। पाओवगमणे णं भंते! कतिविधे पन्नत्ते? गोयमा ! दुविधे पन्नत्ते, तं जहा --णीहारिमेय अणीहारिमे य, नियमं अपडिकम्मे । भत्तपच्चक्खाणे णं भंते! कतिविधे पन्नत्ते? एवं तं चेव, नवरं नियमं सपडिकम्मे । सेवं भंते! सेवं भंते! ति०। *तेरसमे सए सत्तमो उहेसो समत्तो * ० अट्ठमो उद्देसो ० [५९३] कति णं भंते! कम्मपगडीओ पन्नत्ताओ? गोयमा । अट्ठ कम्मपगडीओ पन्नत्ताओ । एवं बंधट्ठितिउद्देसओ भाणियव्वो निरवसेसो जहा पन्नवणाए। सेवं भंते! सेवं भंते! ति०। *तेरसमे सए अट्ठमो उद्देसो समत्तो * 0 नवमो उद्देसो 0 [५९४] रायगिहे जाव एवं से जहानामए केयि पुरिसे केयाघडियं गहाय गच्छेज्जा, एवामेव अणगारे वि भावियप्पा केयाघडियाकिच्चहत्थगतेणं अप्पाणेणं उड्ढं वेहासं उप्पएज्जा ? गोयमा! हंता, उप्पएज्जा । अणगारे णं भंते! भावियप्पा केवतियाइं पभू केयाघडियाकिच्चहत्थगयाइं रुवाइं विउव्वित्तए? गोयमा! से जहानामए जुवति जुवाणे हत्थेणं हत्थे एवं जहा ततियसते पंचमुद्देसए जाव नो चेव णं संपत्तीए विउव्विंसु वा विठव्वति वा विउव्विस्सति वा । से जहानामए केयि पुरिसे हिरण्णपेलं गहाय गच्छेज्जा, एवामेव अणगारे वि भावियप्पा हिरण्णपेलहत्थकिच्चगतेणं अप्पाणेणं, सेसं तं चेव । एवं सुवण्णपेलं, एवं रयणपेलं, वइरपेलं, वत्थपेलं, आभरणपेलं । एवं अयभारं तंबभारं तयभारं सीसगभारं हिरण्णभारं सुवण्णभारं वइभारं । से जहानामए वग्गुली सिया, दो वि पाए उल्लंबिया उल्लंबिया उड्ढंपादा अहोसिरा चिट्ठेज्जा, एवामेव अणगारे वि भावियप्पा वग्गुलीकिच्चगएणं अप्पाणेणं उड्ढं वेहासं०। एवं जण्णोवइयवत्तव्वया भाणितव्वा जाव विउव्विस्सति वा । से जहानामए जलोया सिया, उदगंसि कायं उव्विहिया उव्विहिया गच्छेज्जा, एवामेव० सेसं वयासी जहा वग्गुलीए । से जहानामए बीयंबीयगसउणे सिया, दो वि पाए समतुरंगेमाणे समतुरंगेमाणे गच्छेज्जा, एवामेव अणगारे०, सेसं तं चेव । अणगारे०, सेसं तं चेव । से जहानामए पक्खिबिरालए सिया, रुक्खाओ रुक्खं डेवेमाणे डेवेमाणे गच्छेज्जा, एवामेव से जहानामए जीवंजीवगसउणए सिया, दो वि पाए समतुरंगेमाणे समतुरंगेमाणे गच्छेज्जा, एवामेव अणगारे०, सेसं तं चेव । [दीपरत्नसागर संशोधितः] [296] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy