SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ सतं-१८, वग्गो-,सत्तंसत्तं-, उद्देसो-१० भवं? सोमिला ! एगे वि अहं जाव अणेगभूयभावभविए वि अहं । से केणट्ठेणं भंते! एवं वुच्चइ जाव भविए वि अहं? सोमिला ! दव्वट्ट्याए एगे अहं, नाणदंसणट्ठयाए दुविहे अहं, परसट्ठयाए अक्खए वि अहं, अव्वए वि अहं, अवट्ठिए वि अहं; उवयोगट्ठयाए अगभूयभावभविए वि अहं । सेतेणट्ठेणं जाव भविए वि अहं । एत्थ णं से सोमिले माहणे संबुद्धे समणं भगवं महावीरं जहा खंदओ जाव से जहेयं तुब्भे वदह जहा णं देवाणुप्पियाणं अंतियं बहवे राईसर एवं जहा रायप्पसेणइज्जे चित्तो जाव दुवालसविहं सावगधम्मं पडिवज्जइ, प०२ समणं भगवं महावीरं वंदति नम॑सति, वं०२ जाव पडिगए। तए णं से सोमिले माहणे समणोवास जाए अभिगय० जाव विहरइ । भंते!'त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसित, वं०२ एवं वदासि पभू णं भंते! सोमिले माहणे देवाणुप्पियाणं अंतियं मुंडे भवित्ता जहेव संखे तहेव निरवसेसं जाव अंतं काहिति । सेवं भंते! सेवं भंते! त्ति जाव विहरति । * अट्ठारसमे सए दसमो उद्देसो समत्तो* • अट्ठारसमं सयं समत्तं - ० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्व अट्ठारसमं सतं समत्तं • [७५८] [७५९ ] रायगिहे जाव एवं वदासि कति णं भंते! लेस्साओ पन्नत्ताओ? गोयमा ! छल्लेस्साओ पन्नत्ताओ, तं जहा एवं पन्नवणाए चउत्थो लेसुद्देसओ भाणियव्वो निरवसेसो । सेवं भंते! सेवं भंते! 01 [] एगूणवीसइमं सयं [] लेस्सा य गब्भ पुढवी महासवा चरम दीव भवणा य । निव्वत्ति करण वणचरसुरा य एगूणवीसइमे ।। ० पढमो उद्देसो ० ● एगूणवीसइमे सए पढ़मो उद्देसो समतो* 0 बीओ उद्देसो ० [७६०] कति णं भंते! लेस्साओ पन्नत्ताओ? एवं जहा पन्नवणाए गब्भुद्देसो सो चेव निरवसेसो भाणियव्वो । सेवं भंते! सेवं भंते! ति० । [दीपरत्नसागर संशोधितः ] * एगूणवीसइमे सए बीइओ उद्देसो समत्तो* ० तइओ उद्देसो ० वयासि [७६१] रायगिहे जाव एवं सिय भंते! जाव चत्तारि पंच पुढविकाइया एगयओ साधारणसरीरं बंधंति, एग० बं० २ ततो [५-भगवई] [381]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy