________________
सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-२३
जदि सन्नि० किं सखंज्जे०, असंखेज्ज० ? गोयमा ! संखेज्जवासाउय०, असंखेज्जवासाठय० । असंखेज्जवासाग्र्यसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए जोतिसिएसु उववज्जितए से णं भंते! केवति०? गोयमा ! जहन्नेणं अट्ठभागपलिओवमट्ठितीएसु, उक्कोसेणं पलिओवमवाससयसहस्सट्ठितीएसु उवव० । अवसेसं जहा असुरकुमारुद्देसए, नवरं ठिती जहन्नेणं अट्ठभागपलिओवमं, उक्कोसेणं तिण्णि पलिओवमाइं । एवं अणुबंधो वि। सेसं तहेव, नवरं कालाएसेणं जहन्नेणं दो अट्ठभागपलिओवमाइं, उक्कोसेणं चत्तारि पलिओवमाइं वाससयसहस्समब्भहियाई; एवतियं ।
सो चेव जहन्नकालट्ठितीएसु उववन्नो, जहन्नेणं अट्ठभागपलिओवमट्ठितीएसु, उक्कोसेण वि अट्ठभागपलिओवमट्ठितीएसु । एस चेव वत्तव्वया, नवरं कालाएसं जाणेज्जा ।
सो चेव उक्कोसकालट्ठितीएस उववण्णो, एस चेव वत्तव्वया, नवरं ठिती जहन्नेणं पलिओवमं वाससयसहस्समब्भहियं, उक्कोसेणं तिन्नि पलिओवमानं । एवं अणुबंधो वि। कालासेणं जहन्नेणं दो पलिओ माई दोहिं वाससयसहस्सेहिं अब्भहियाई, उक्कोसेणं चत्तारि पलिओवमाइं वाससय- सहस्स मब्भहियाइं।
सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, जहन्नेणं अट्ठभागपलिओवमट्ठितीएसु, उक्कोसेण वि अट्ठभागपलिओवमट्ठितीएसु उवव ।
ते णं भंते! जीवा एग0? एस चेव वत्तव्वया, नवरं ओगाहणा जहन्नेणं धणुपुहत्तं, उक्कोसेणं सातिरेगाइं अट्ठारस धणुसयाइं । ठिती जहन्नेणं अट्ठभागपलिओवमं, उक्कोसेण वि अट्ठभागपलिओवमं । एवं अणुबंधो वि। सेसं तहेव । कालाएसेणं जहन्नेणं दो अट्ठभागपलिओवमाइं, उक्कोसेण वि दो अट्ठभागपलि ओवमाई, एवतियं । जहन्नकालट्ठितीयस्स एस चेव एक्को गमगो ।
सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, सा चेव ओहिया वत्तव्वया, नवरं ठिती जहन्नेणं तिन्नि पलिओवमाइं, उक्कोसेण वि तिन्नि पलिओवमाइं । एवं अणुबंधो वि। सेसं तं चेव । एवं पच्छिमा तिण्णि गमगा नेयव्वा, नवरं ठितिं संवेह च जाणेज्जा । एते सत्त गमगा ।
जइ संखेज्जवासाठयसन्निपंचेंद्रिय ० संखेज्जवासाठयाणं जहेव असुरकुमारेसु उववज्जमाणाणं
तहेव नववि गमगा भाणियव्वा, नवरं जोतिसियठितिं संवेहं च जाणेज्जा सेसं तहेव निरवसेसं ।
जदि मणुस्सेहिंतो उववज्जंति० ? भेदो तहेव जाव
असंखेज्जवासाठयसन्निमणुस्से णं भंते! जे भविए जोतिसिएस उववज्जित्तए से णं भंते! 0? एवं जहा असंखेज्जवासाठयसन्निपंचेंदियस्स जोतिसिएस चेव उववज्जमाणस्स सत्त गमगा तहेव मणुस्साण वि, नवरं ओगाहणाविसेसो-पढमेसु तिसु गमएस ओगाहणा जहन्नेणं सातिरेगाइं नव धणुसयाई, उक्कोसेणं तिन्नि गाउयाइं । मज्झिमगमए जहन्नेणं सातिरेगाइं नव धणुसयाई, उक्कोसेण वि सातिरेगाइं नव धणुसयाइं । पच्छिमेसु तिसु गमएसु जहन्नेणं तिन्नि गाउयाई, उक्कोसेण वि तिन्नि गाउयाइं । सेसं तहेव निरवसेसं जाव संवेहो ति ।
जदि संखेज्जवासाठयसन्निमणुस्से० संखेज्जवासाठयाणं जहेव असुरकुमारेसु उववज्जमाणाणं तहेव नव गमगा भाणियव्वा, नवरं जोतिसियठितिं संवेहं च जाणेज्जा सेसं तहेव निरवसेसं ।
सेवं भंते! सेवं भंते! ति० ।
[दीपरत्नसागर संशोधितः ]
*चवीस मे सते तेवीसमो उहेसो समतो
[447]
[५-भगवई