SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ सतं-२५, वग्गो-,सत्तंसत्तं-, उद्देसो-४ परमाणुपोग्गले णं भंते! निरेए कालतो केवचिरं होइ ? गोयमा ! जहन्नेणं एक्कं समयं, उक्कोसेणं असंखेज्जं कालं । एवं जाव अणतपएसिए । परमाणुपोग्गला णं भंते! सेया कालओ केवचिरं होंति ? गोयमा ! सव्वद्धं । परमाणुपोग्गला णं भंते! निरेया कालओ केवचिरं होंति ? गोयमा ! सव्वद्धं । एवं जाव अणतपएसिया । परमाणुपोग्गलस्स णं भंते! सेयस्स केवतियं कालं अंतरं होति ? गोयमा! सट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं असंखेज्जं कालं; परट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं असंखेज्जं कालं । निरेयस्स केवतियं कालं अंतरं होइ ? गोयमा ! सट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं; परट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं असंखेज्जं कालं। दुपएसियस्स णं भंते! खंधस्स सेयस्स० पुच्छा। गोयमा ! सट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं, ठक्कोसेणं असंखेज्जं कालं; परट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं, उक्कोसेणं अणंतं कालं । निरेयस्स केवतियं कालं अंतरं होइ ? गोयमा ! सट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं; परट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं अणतं कालं । एवं जाव अणतपएसियस्स । परमाणुपोग्गलाणं भंते! सेयाणं केवतियं कालं अंतरं होइ ? गोयमा ! नत्थंतरं । निरेयाणं केवतियं कालं अंतर होइ ? नत्थंतरं । एवं जाव अणतपएसियाणं खंधाणं । एएसि णं भंते! परमाणुपोग्गलाणं सेयाणं निरेयाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा परमाणुपोग्गला सेया, निरेया असंखेज्जगुणा । एवं जाव असंखिज्जपएसियाणं खंधाणं । एएसि णं भंते! अणंतपएसियाणं खंधाणं सेयाणं निरेयाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा अणतपएसिया खंधा निरेया, सेया अनंतगुणा । एएसि णं भंते! परमाणुपोग्गलाणं, संखेज्जपएसियाणं असंखेज्जपएसियाणं अणंतपएसियाण य खंधाणं सेयाणं निरेयाण य दव्वट्ट्याए परसट्ट्याए दव्वट्ठपएसट्ठयाए कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा अणतपएसिया खंधा निरेया दव्वट्ट्याए १, अणतपएसिया खंधा सेया दव्वट्ठयाए अनंतगुणा २, परमाणुपोग्गला सेया दव्वट्ठयाए अणंतगुणा ३, संखेज्जपएसिया खंधा सेया दव्वट्ठयाए असंखेज्जगुणा ४, असंखेज्जपएसिया खंधा सेया दव्वट्ट्याए असंखेज्जगुणा ५, परमाणुपोग्गला निरेया दवट्ठयाए असंखेज्जगुणा ६, संखेज्जपएसिया खंधा निरेया दव्वट्ठयाए संखेज्जगुणा ७, असंखेज्जपएसिया खंधा निरेया दव्वट्ठयाए असंखेज्जगुणा ८। परसट्टयाए एवं चेव, नवरं परमाणुपोग्गला अपएसट्ट्याए भाणियव्वा । संखेज्जपएसिया खंधा निरेया पएसट्ट्याए असंखेज्जगुणा, सेसं तं चेव । दव्वट्ठपएसट्ट्याए - सव्वत्थोवा अणतपएसिया [दीपरत्नसागर संशोधितः ] [470] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy