SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ सतं-१, वग्गो-,सत्तंसत्तं-, उद्देसो-५ मणुस्सा वि। जेहिं ठाणेहिं नेरइयाणं असीति भंगा तेहिं ठाणेहिं मणुस्साण वि असीति भंगा भाणियव्वा। जेसु ठाणेसु सत्तावीसा तेसु अभंगयं, नवरं मणुस्साणं अब्भहियं - जहन्नियाए ठिईए आहारए य असीतिं भंगा। वाणमंतर-जोदिस-वेमाणिया जहा भवणवासी, नवरं णाणत्तं जाणियव्वं जं जस्स; जाव अणुत्तरा । सेवं भंते! सेवं भंते! ति. । * पढमे सते पंचमो उहेसो समतो* ० छट्ठो उद्देसो ० [६९] जावतियातो णं भंते! ओवासंतरातो उदयंते सूरिए चक्खुप्फासं हव्वमागच्छति, अत्थमंते वि य णं सूरिए तावतियाओ चेव ओवासंतराओ चक्खुफासं हव्वमागच्छति? हंता, गोयमा! जावतियाओ णं ओवासंतराओ उदयंते सूरिए चक्खुफासं हव्वमागच्छति अत्थमंते वि सूरिए जाव हव्वमागच्छति। जावतियं णं भंते! खेत्तं उदयंते सूरिए आतवेणं सव्वतो समंता ओभासेति उज्जोएति तवेति पभासेति अत्थमंते वि य णं सूरिए तावइयं चेव खेत्तं आतवेणं सव्वतो समंता ओभासेति उज्जोएति तवेति भासेति ? हंता, गोयमा ! जावतियं णं खेत्तं जाव पभासेति । फुसति। तं भंते! किं पुट्ठे ओभासेति अपुट्ठे ओभासेति ? जाव छद्दिसिं ओभासेति । एवं उज्जोवेदि? तेवेति? पभासेति? जाव नियमा छद्दिसिं । से नूणं भंते! सव्वंति सव्वावंति फुसमाणकालसमयंसि जावतियं खेत्तं फुसइ तावतियं फुसमाणे पुट्ठे त्ति वत्तव्वं सिया? हंता, गोयमा! सव्वंति जाव वत्तव्वं सिया। तं भंते! किं पुट्ठं फुसति अपुट्ठे फुसइ ? जाव नियमा छद्दिसिं । [७०] लोअंते भंते! अलोअंतं फुसति? अलोअंते वि लोअंतं फुसति? हंता, गोयमा ! लोगंते अलोगंतं फुसति, अलोगंते वि लोगंतं फुसति । तं भंते! किं पुट्ठे फुसति अपुट्ठे फुसति? जाव नियमा छद्दिसिं फुसति। दीवंते भंते! सागरंतं फुसति ? सागरंते वि दीवंतं फुसति? हंता, जाव नियमा छद्दिसिं फुसति। एवं एतेणं अभिलावेणं उदयंते पोदतं, छिद्दते दूसंतं, छायंते आतवंतं? जाव नियमा छद्दिसिं [७१] अत्थि णं भंते! जीवाणं पाणातिवातेणं किरिया कज्जति? हंता, अत्थि । सा भंते! किं पुट्ठा कज्जति ? अपुट्ठा कज्जति? जाव निव्वाघातेणं छद्दिसिं, वाघातं पडुच्च सिय तिदिसिं, सिय चउदिसिं, सिय पंचदिसिं । सा भंते! किं कडा कज्जति? अकडा कज्जति ? गोयमा ! कडा कज्जति, नो अकडा कज्जति । सा भंते! किं अत्तकडा कज्जति? परकडा कज्जति ? तदुभयकडा कज्जति ? गोयमा ! अत्तकडा अभंगयं कायव्वं । जत्थ असीति तत्थ असीतिं चेव । [दीपरत्नसागर संशोधितः ] [20] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy