SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सतं-५, वग्गो- ,सत्तंसतं- , उद्देसो-४ उदिण्णमोहा उवसंतमोहा, नो खीणमोहा। २३८]केवली णं भंते! आयाणेहिं जाणइ, पासइ? गोयमा! णो इणढे समठे।से केणठेणं जाव केवली णं आयाणेहिं न जाणति, न पासति? गोयमा! केवली णं पुरत्थिमेणं मियं पि जाणति, अमियं पि जाणइ जाव निव्वुड़े दंसणे केवलिस्स। से तेणठेणं०। [२३९]केवली णं भंते! अस्सिं समयंसि जेसु आगासपदेसेस हत्थं वा पादं वा बाहं वा ऊरुं वा ओगाहित्ताणं चिट्ठति, पभू णं भंते! केवली सेयकालंसि वि तेसु चेव आगासपदेसेसु हत्थं वा जाव ओगाहिताणं चिट्ठितए? गोयमा! णो इणढे समढे। से केणठेणं भंते! जाव केवली णं अस्सिं समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति नो णं पभू केवली सेयकालंसि वि तेसु चेव आगासपदेसेस हत्थं वा जाव चिठ्ठित्तए? गोयमा! केवलिस्स णं वीरियसजोगसद्दव्वताए चलाई उवगरणाई भवंति, चलोवगरणट्ठयाए य णं पभू केवली सेयकालंसि वि तेसु चेव जाव चिठ्ठित्तए। से तेणठेणं जाव वुच्चइ-केवली णं अस्सिं समयंसि जांवं चिट्ठित्तए। [२४०]पभू णं भंते! चोद्दसपुव्वी घडाओ घडसहस्सं, पडाओ पडसहस्सं, कडाओ कडसहस्सं, रहाओ रहसहस्सं, छत्ताओ छत्तसहस्सं, दंडाओ दंडसहस्सं अभिनिव्वत्तिता उवदंसेतए? हंता, पभू। से केणढेणं पभू चोद्दसपुव्वी जाव उवदंसेत्तए? गोयमा! चउद्दसपुस्विस्स णं अणंताई दव्वाई उक्कारियाभेदेणं भिज्जमाणाडं लद्धाइं पत्ताइं अभिसमन्नागताडं भवंति। से तेणटठेणं जाव उवदंसित्तए। सेवं भंते! सेवं भंते! ति.। *पंचम सए चश्त्थो उद्देसो समतो. 0पंचमो उद्देसो [२४१]छउमत्थे णं भंते! मणूसे तीयमणंतं सासतं समयं केवलेणं संजमेणं. जहा पढमसए चउत्थुद्देसे आलावगा तहा नेयव्वं जाव अलमत्थ'त्ति वत्तव्वं सिया। [२४२]अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परुति सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता एवंभूयं वेदणं वेदेति, से कहमेयं भंते! एवं? गोयमा! जं णं ते अन्नउत्थिया एवमाइक्खंति जाव वेदेति, जे ते एवमाहंसु मिच्छा ते एवमाहंसु। अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमिअत्थेगइया पाणा भूया जीवा सत्ता अणेवंभूयं वेदणं वेदेति। से केणढेणं अत्थेगइया. तं चेव उच्चारेयव्वं। गोयमा! जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदति। जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता अणेवंभूयं वेदणं वेदेति। से तेणठेणं० तहेव। नेरतिया णं भंते! किं एवंभूतं वेदणं वेदेति? अणेवंभूयं वेदणं वेदेति? गोयमा! नेरइया णं एवंभूयं पि वेदणं वेदेति, अणेवंभूयं पि वेदणं वेदेति। से केणठेणं.? तं चेव। गोयमा ! जे णं नेरइया जहा कडा कम्मा तहा वेयणं वेदेति ते णं नेरइया एवंभूयं वेदणं वेदेति। जे णं नेरतिया जहा कडा कम्मा णो तहा वेदणं वेदेति ते णं नेरइया अणेवं [दीपरत्नसागर संशोधितः] [89] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy