SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सतं-५, वग्गो- ,सत्तंसतं- , उद्देसो-४ भंते! 'संजयासंजया'ति वत्तव्वं सिया? गोयमा! णो इणढे समठे। असब्भूयमेयं देवाणं। से किं खाति णं भंते! देवा ति वत्तव्वं सिया? गोयमा! देवा णं 'नो संजया' ति वत्तव्वं सिया। [२३१] देवा णं भंते! कयराए भासाए भासंति? कतरा वा भासा भासिज्जमाणी विसिस्सति? गोयमा! देवा णं अद्धमागहाए भासाए भासंति, सा वि य णं अद्धमागहा भासा भासिज्जमाणी विसिस्सति। [२३२] केवली णं भंते! अंतकरं वा अंतिमसरीरियं वा जाणति पासइ? हंता गोयमा! जाणति पासति। जहा णं भंते! केवली अंतकरं वा अंतिमसरीरियं वा जाणति पासति तधा णं छठमत्थे वि अंतकरं वा अंतिमसरीरियं वा जाणति पासति? गोयमा! णो इणढे समढे, सोच्चा जाणति पासति पमाणतो वा। से किं तं सोच्चा? सोच्चा णं केवलिस्स वा, केवलिसावयस्स वा, केवलिसावियाए वा, केवलिउवासगस्स वा, केवलिउवासियाए वा, तप्पक्खियस्स वा, तप्पक्खियसावगस्स वा, तप्पक्खियसावियाए वा, तप्पक्खियउवासगस्स वा तप्पक्खियउवासियाए वा। से तं सोच्चा। [२३३] से किं तं पमाणे? पमाणे चठविहे पण्णते, तं जहा-पच्चक्खे, अणुमाणे, ओवम्मे, आगमे। जहा अणुयोगद्दारे तहा णेयव्वं पमाणं जाव तेण परं नो अत्तागमे, नो अणंतरागमे, परंपरागमे। [२३४] केवली णं भंते! चरमकम्मं वा चरमनिज्जरं वा जाणति, पासति? हंता, गोयमा! जाणति, पासति। जहा णं भंते! केवली चरमकम्मं वा., जहा णं अंतकरेणं आलावगो तहा चरमकम्मेण वि अपरिसेसितो णेयव्वो। [२३५]केवली णं भंते! पणीतं मणं वा, वई वा धारेज्जा? हंता, धारेज्जा। जे णं भंते! केवली पणीयं मणं वा वइं वा धारेज्जा तं णं वेमाणिया देवा जाणंति, पासंति? गोयमा! अत्थेगइया जाणंति पासंति, अत्थेगइया न जाणंति न पासंति। से केणठेणं जाव न जाणंति न पासंति? गोयमा! वेमाणिया देवा विहा पण्णता, तं जहामायिमिच्छादिट्ठिउववन्नगा य, अमायिसम्मद्दिट्ठिउववन्नगा य। एवं अणंतर-परंपर-पज्जत्ताऽपज्जत्ता य उवत्ता अणुवउत्ता। तत्थ णं जे ते उवठत्ता ते जाणंति पासंति। से तेणठेणं.,तं चेव। [२३६]पभू णं भंते! अणुत्तरोववातिया देवा तत्थगया चेव समाणा इहगतेणं केवलिणा सद्धिं आलावं वा संलावं वा करेत्तए? हंता, पभू। से केणठेणं जाव पभू णं अणुतरोववातिया देवा जाव करेत्तए? गोयमा! जं णं अणुतरोववातिया देवा तत्थगता चेव समाणा अळं वा हेउँ वा पसिणं वा कारणं वा वागरणं वा पुच्छंति, तं णं इहगते केवली अळं वा जाव वागरणं वा वागरेति। से तेणठेणं.। जं णं भंते! इहगए चेव केवली अळं वा जाव वागरेति तं णं अणुतरोववातिया देवा तत्थगता चेव समाणा जाणंति, पासंति? हंता, जाणंति पासंति। से केणठेणं जाव पासंति? गोतमा! तेसि णं देवाणं अणंताओ मणोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागताओ भवंति। से तेणठेणं जं णं इहगते केवली जाव पा०| [२३७]अणुतरोववातिया णं भंते! देवा किं उदिण्णमोहा उवसंतमोहा खीणमोहा? गोयमा! नो [दीपरत्नसागर संशोधितः] [88] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy