SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सतं-५, वग्गो- ,सत्तंसतं- , उद्देसो-४ तए णं ते देवा समणं भगवं महावीरं वंदंति, नमसंति, वंदित्ता नमंसित्ता मणसा चेव इं एतारूवं वागरणं पुच्छंति-कति णं भंते! देवाणुप्पियाणं अंतेवासिसयाई सिज्झिहिंति जाव अंतं करेहिंति? तए णं समणे भगवं महावीरे तेहिं देवेहिं मणसा पुठे, तेसिं देवाणं मणसा चेव इमं एतारूवं वागरणं वागरेतिएवं खलु देवाणुप्पिया! मम सत्त अंतेवासिसताइं सिज्झिहिंति जाव अंतं करेहिंति। तए णं ते देवा समणेणं भगवया महावीरेणं मणसा पुठेणं मणसा चेव इमं एतारूवं वागरणं वागरिया समाणा हट्ठतुट्ठा जाव हयहियया समणं भगवं महावीरं वंदंति णमंसंति, २ ता मणसा चेव सुस्सूसमाणा णमंसमाणा अभिमुहा जाव पज्जुवासंति। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेठे अंतेवासी इंदभूती णाम अणगारे जाव अदूरसामंते उड्ढंजाणू जाव विहरति। तए णं तस्स भगवतो गोतमस्स झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-एवं खलु दो देवा महिड्ढीया जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउब्भूया, तं नो खलु अहं ते देवे जाणामि कयरातो कप्पातो वा सग्गातो वा विमाणातो वा कस्स वा अत्थस्स अट्ठाए इहं हव्वमागता?' तं गच्छामि णं भगवं महावीरं वंदामि णमंसामि जाव पज्जुवासामि, इमाई च णं एयारूवाई वागरणाई पुच्छिस्सामि ति कटु एवं संपेहेति, २ उट्ठाए उठेति, २ जेणेव समणे भगवं महावीरे जाव पज्जुवासति। गोयमा!' इ समणे भगवं महावीरे भगवं गोयमं एवं वदासी-से नूणं तव गोयमा! झाणंतरियाए वट्टमाणस्स इमेतारूवे अज्झत्थिए जाव जेणेव मम अंतिए तेणेव हव्वमागए। से नूणं गोतमा! अठे समठे? हंता, अत्थि। तं गच्छाहि णं गोतमा! एते चेव देवा इमाई एतारूवाइं वागरणाई वागरेहिंति। तए णं भगवं गोतमे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे समणं भगवं महावीरं वंदति णमंसति, २ जेणेव ते देवा तेणेव पहारेत्थ गमणाए। तए णं ते देवा भगवं गोतमं एज्जमाणं पासंति, २ हट्ठा जाव हयहिदया खिप्पामेव अब्भुट्ठेति, २ खिप्पामेव पच्चुवगच्छंति, २ जेणेव भगवं गोतमे तेणेव उवागच्छंति, २ ता जाव णमंसित्ता एवं वदासी-एवं खलु भंते! अम्हे महासुक्कातो कप्पातो महासामाणातो विमाणातो दो देवा महिड्ढिया जाव पादुब्भूता, तए णं अम्हे समणं भगवं महावीरं वंदामो णमंसामो, २ मणसा चेव इमाई एतारूवाइं वागरणाई पुच्छामो-कति णं भंते! देवाणुप्पियाणं अंतेवासिसयाई सिज्झिहिंति जाव अंतं करेहिंति? तए णं समणे भगवं महावीरे अम्हेहिं मणसा पुढे अम्हं मणसा चेव इम एतारूवं वागरणं वागरेति-एवं खलु देवाणुप्पिया ! मम सत्त अंतेवासि. जाव अंतं करेहिंति। तए णं अम्हे समणेणं भगवया महावीरेणं मणसा पुढेणं मणसा चेव इमं एतारूवं वागरणं वागरिया समाणा समणं भगवं महावीरं वंदामो नमंसामो, २ जाव पज्जुवासामो ति कटु भगवं गोतमं वंदंति नमसंति, २ जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया। [२३०] भंते'ति भगवं गोतमे समणं जाव एवं वदासी-देवा णं भंते! 'संजया' ति वत्तव्वं सिया? गोतमा! णो इणठे समठे। अब्भक्खाणमेयं देवाणं। भंते! 'असंजता' ति वत्तव्वं सिया? गोयमा! णो इणठे समठे। णि?वयणमेयं देवाणं। [दीपरत्नसागर संशोधितः] [87] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy