________________
सतं - ५, वग्गो, सत्तंसत्तं, उद्देसो ४
पोहत्तिएहिं जीवेगिंदियवज्जो तियभंगो।
छठमत्थे णं भंते! मणूसे निद्दाएज्ज व? पयलाएज्ज वा? हंता, निद्दाएज्ज वा, पयलाएज्ज वा । जहा हसेज्ज वा तहा, नवरं दरिसणावरणिज्जस्स कम्मस्स उदएणं निद्दायंति वा, पयलायंति वा से णं केवलिस्स नत्थि । अन्नं तं चेव ।
जीवे णं भंते! निद्दायमाणे वा पयलायमाणे वा कति कम्मपगडीओ बंधति? गोयमा ! सत्तविहबंध वा अट्ठविहबंधए वा ।
एवं जाव वेमाणिए ।
पोहत्तिएस जीवेगिंदियवज्जो तियभंगो।
[२२७] हरी णं भंते! नेगमेसी सक्कदूते इत्थीगब्भं साहरमाणे किं गब्भाओ गब्भं साहरति? गब्भाओ जोणिं साहरइ ? जोणीतो गब्भं साहरति? जोणीतो जोणिं साहरइ ?
गोयमा ! नो गब्भातो गब्भं साहरति, नो गब्भाओ जोणिं साहरति, नो जोणीतो जोणि साहरति, परामसिय परामसिय अव्वाबाहेणं अव्वाबाहं जोणीओ गब्भं साहर ।
पभू णं भंते! हरिणेगमेसी सक्कस्स दूते इत्थीगब्भं नहसिरंसि वा रोमकूवंसि वा साहरित्तए वा नीहरितए वा? हंता, पभू, नो चेव णं तस्स गब्भस्स किंचि वि आबाहं वा विबाहं वा उप्पाएज्जा, छविच्छेदं पुण करेज्जा, एसुहुमं च णं साहरिज्ज वा, नीहरिज्ज वा ।
[२२८]तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी अतिमुत्ते णामं कुमारसमणे पगतिभद्दए जाव विणी ।
तणं से अतिमुत्ते कुमारसमणे अन्नया कयाइ महावुट्ठिकायंसि निवयमाणंसि कक्खपडिग्गह-रयहरणमायाए बहिया संपट्ठिते विहाराए ।
तणं से अतिमुत्ते कुमारसमणे वाहयं वहमाणं पासति, २ मट्टियापालिं बंधति, २ `नाविया मे २ णाविओ विवणावमयं पडिग्गहकं, उदगंसि कट्टु पव्वाहमाणे पव्वाहमाणे अभिरमति।
तं च थेरा अद्दक्खु। जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, २ एवं वदासीएवं खलु देवाणुप्पियाणं अंतेवासी अतिमुत्ते णामं कुमारसमणे, से णं भंते! अतिमुत्ते कुमारसमणे कतिहिं भवग्गहणेहिं सिज्झिहिति जाव अंतं करेहिति? 'अज्जो !' ति समणे भगवं महावीरे ते थेरे एवं वदासी
एवं खलु अज्जो! ममं अंतेवासी अतिमुत्ते णामं कुमारसमणे पगतिभद्दए जाव विणीए, सेणं अतिमुत्ते कुमारसमणे इमेणं चेव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति । तं मा णं अज्जो! तुब्भे अतिमुत्तं कुमारसमणं हीलेह निंदह खिंसह गरहह अवमन्नह । तुब्भे णं देवाणुप्पिया ! अतिमुत्तं कुमारसम अगिलाए संगिण्हह, अगिलाए उवगिण्हह, अगिलाए भत्तेणं पाणेणं विणयेणं वेयावडियं करेह ।
अतिमुत्ते णं कुमारसमणे अंतकरे चेव, अंतिमसरीरिए चेव ।
तणं तेथेरा भगवंतो समणेणं भगवता महावीरेणं एवं वृत्ता समाणा समणं भगवं महावीरं
वंदंति णमंसंति, अतिमुत्तं कुमारसमणं अगिलाए संगिण्हंति जाव वेयावडियं करेंति ।
[२२९]तेणं कालेणं तेणं समएणं महासुक्कातो कप्पातो महासामाणातो विमाणातो दो देवा महिड्ढीया जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाठब्भूता ।
[दीपरत्नसागर संशोधितः ]
[86]
[५-भगवई]