SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ उवज्झायाणं अणच्चासायणया थेराणं अणच्चासायणया कुलस्स अणच्चासायणया गणस्स अणच्चासायणया संघस्स अणच्चासादणया किरियाए अणच्चासायणया संभोगस्स अणच्चासायणया आभिणिबोहियनाणस्स अणच्चासायणया जाव केवलनाणस्स अणच्चासायणया, एएसिं चेव भत्तिबमाणे णं एएसिं चेव वण्णसंजलणया । से तं अणच्चासायणाविणए। से तं दंसणविणए। से किं तं चरित्तविणए? चरित्तविणए पंचविधे पन्नते, तं जहा--सामाइयचरितविणए जाव अहक्खायचरितविणए। से तं चरितविणए। से किं तं मणविणए? मणविणए विहे पन्नते, तं जहा--पसत्थमणविणए य अप्पसत्थमणविणए य। से किं तं पसत्थमणविणए? पसत्थमणविणए सत्तविधे पन्नत्ते, तं जहा-अपावए, असावज्जे, अकिरिए, निरुवक्केसे, अणण्हयकरे, अच्छविकरे, अभूयाभिसंकणे। से तं पसत्थमणविणए। से किं तं अप्पसत्थमणविणए? अप्पसत्थमणविणए सत्तविधे पन्नते, तं जहा-पावए सावज्जे सकिरिए सउवक्केसे अण्हयकरे छविकरे भूयाभिसंकणे। से तं अप्पसत्थमणविणए। से तं मणविणए। से किं तं वइविणए? वइविणए दुविधे पन्नते, तं जहा--पसत्थवइविणए य अप्पसत्थवइविणए य। से किं तं पसत्थवइविणए? पसत्थवइविणए सत्तविधे पन्नत्ते, तं जहा--अपावए जाव अभूयाभिसंकणे। से तं पसत्थवइविणए। से किं तं अप्पसत्थवइविणए? अप्पसत्थवइविणए सत्तविधे पन्नते, तं जहा-पावए सावज्जे जाव भूयाभिसंकणे। से तं अप्पसत्थवइविणए। से तं वइविणए। से किं तं कायविणए? कायविणए दुविधे पन्नते, तं जहा--पसत्थकायविणए य अप्पसत्थकायविणए य। से किं तं पसत्थकायविणए? पसत्थकायविणए सत्तविधे पन्नते, तं जहा--आउत्तं गमणं, आउत्तं ठाणं, आउत्तं निसीयणं, आउत्तं तुयाणं, आउत्तं उल्लंघणं, आउत्तं पल्लंघणं, आउत्तं सव्विंदिय- जोगजुजणया। से तं पसत्थकायविणए। से किं तं अप्पसत्थकायविणए? अप्पसत्थकायविणए सत्तविधे पन्नते, तं जहा--अणाउत्तं गमणं, जाव अणाउत्तं सव्विंदियजोगजुंजणया। से तं अप्पसत्थकायविणए। से तं कायविणए। से किं तं लोगोवयारविणए? लोगोवयारविणए सत्तविधे पन्नते, तं जहा--अब्भासवत्तियं, परछंदाणुवत्तियं, कज्जहेतुं, कयपडिकतया, अत्तगवेसणया, देसकालण्णया, सव्वत्थेसु अपडिलोमया। से तं लोगोवयारविणए। से तं विणए। [९६६]से किं तं वेयावच्चे? वेयावच्चे दसविधे पन्नते, तंजहा-आयरियवेयावच्चे उवज्झायवेयावच्चे थेरवेयावच्चे तवस्सिवेयावच्चे गिलाणवेयावच्चे सेहवेयावच्चे कुलवेयावच्चे गणवेयावच्चे संघवेयावच्चे साहम्मियवेयावच्चे। से तं वेयावच्चे। [९६७]से किं तं सज्झाए पंचविधे पन्नते, तंजहा-वायणा पडिपुच्छणा परियाणा अणुप्पेहा धम्मकहा। से तं सज्झाए। [९६८]से किं तं झाणे? झाणे चठविधे पन्नते, तं जहा-अटो झाणे, रोद्दे झाणे, धम्मे झाणे, [दीपरत्नसागर संशोधितः] [500] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy