SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ सुक्के झाणे। अटो झाणे चठविहे पण्णत्ते, तं जहा--अमणुण्णसंपयोगसंपठत्ते तस्स विप्पयोगसतिसमन्नागते यावि भवति, मणुण्णसंपयोगसंपठत्ते तस्स अविप्पयोगसतिसमन्नागते यावि भवति, आयंकसंपयोगसंपठत्ते तस्स विप्पयोगसतिसमन्नागते यावि भवति, परिझुसियकामभोगसंपत्ते तस्स अविप्पयोगसतिसमन्नागते यावि भवति। अटास्स णं झाणस्स चतार लक्खणा पन्नत्ता, तं जहा--कंदणया सोयणया तिप्पणया परिदेवणया। रोद्दे झाणे चव्विधे पन्नते, तं जहा--हिंसाणुबंधी मोसाणुबंधी, तेयाणुबंधी, सारक्खणाणुबंधी। रोद्दस्स झाणस्स चत्तारि लक्खणा पन्नत्ता, तं जहा--उस्सन्नदोसे बहुदोसे अण्णाणदोसे धम्मे झाणे चठविहे चउपडोयारे पन्नते, तं जहा--आणाविजये, अवायविजये विवागविजये संठाणविजये। धम्मस्स णं झाणस्स चत्तारि लक्खणा पन्नता, तं जहा--आणारुयी निसग्गरुयी सुत्तरुयी ओगाढरुयी। धमस्स णं झाणस्स चत्तारि आलंबणा पन्नत्ता, तं जहा--वायणा पडिपुच्छणा परियाणा धम्मकहा। धम्मस्स णं झाणस्स चत्तारि अणुपेहाओ पन्नत्ताओ, तं जहा--एगत्ताणुपेहा अणिच्चाणुपेहा असरणाणुपेहा संसाराणुपेहा। सुक्के झाणे चठव्विधे चउपडोयारे पन्नते, तं जहा--पुहत्तवियक्के सवियारी, एगत्तवियक्के अवियारी, सुहमकिरिए अनियटशी, समोछिन्नकिरिए अप्पडिवाई। सुक्कस्स णं झाणस्स चत्तारि लक्खणा पन्नता, तं जहा--खंती मुत्ती अज्जवे मद्दवे। सुक्कस्स णं झाणस्स चत्तारि आलंबणा पन्नता, तं जहा--अव्वहे असम्मोहे विवेगे विओसग्गे। सुक्कस्स णं झाणस्स चत्तारि अणुपेहाओ पन्नताओ, तं जहा--अणंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा असुभाणुपेहा अवायाणुपेहा। से तं झाणे। [९६९]से किं तं विओसग्गे? विओसग्गे दुविधे पन्नते, तं जहा--दव्वविओसग्गे य भावविओसग्गे य। से किं तं दव्वविओसग्गे? दव्वविओसग्गे चठविधे पन्नते, तं जहा--गणविओसग्गे सरीरविओसग्गे उवधिविओसग्गे भत्त-पाणविओसग्गे। से तं दव्वविओसग्गे। से किं तं भावविओसग्गे? भावविओसग्गे तिविहे पन्नते, तं जहा--कसायविओसग्गे संसारविओसग्गे कम्मविओसग्गे। से किं तं कसायविओसग्गे? कसायविओसग्गे चठव्विधे पन्नते, तं जहा-कोहविओसग्गे माणविओसग्गे मायाविओसग्गे लोभविओसग्गे। से तं कसायविओसग्गे। से किं तं संसारविओसग्गे? संसारविओसग्गे चठव्विधे पन्नते, तं जहा-- नेरड्यसंसारविओसग्गे जाव देवसंसारविओसग्गे। से तं संसारविओसग्गे। [दीपरत्नसागर संशोधितः] [501] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy