________________
सतं-२५, वग्गो- ,सत्तंसत्तं- , उद्देसो-७
से किं तं कम्मविओसग्गे? कम्मविओसग्गे अट्ठविधे पन्नते, तं जहा–णाणावरणिज्ज कम्मविओसग्गे जाव अंतराइयकम्मविओसग्गे। से तं कम्मविओसग्गे। से तं भावविओसग्गे। से तं अभिंतरए तवे। सेवं भंते! सेवं भंते! तिला
पंचवीसइमे सते सत्तमो उद्देसो समतो.
0 अट्ठमो उद्देसो 0 [९७०]रायगिहे जाव एवं वयासी--
नेरतिया णं भंते! कहं उववज्जंति? गोयमा! से जहाणामए पवए पवमाणे अज्झवसाणनिव्वत्तिएणं करणोवाएणं सेयकाले तं ठाणं विप्पजहिता पुरिमं ठाणं उवसंपज्जित्ताणं विहरति, एवामेव ते वि जीवा पवओ विव पवमाणा अज्झवसाणनिव्वत्तिएणं करणोवाएणं सेयकाले तं भवं विप्पजहिता परिमं भवं उवसंपज्जित्ताणं विहरंति।
तेसि णं भंते! जीवाणं कहं सीहा गती? कहं सीहे गतिविसए पन्नते? गोयमा! से जहानामए केइ पुरिसे तरुणे बलवं एवं जहा चोद्दसमसए पढमुद्देसए जाव तिसमइएण वा विग्गहेणं उववज्जति। तेसि णं जीवाणं तहा सीहा गती, तहा सीहे गतिविसए पन्नते।
ते णं भंते! जीवा कहं परभवियाउयं पकरेंति? गोयमा! अज्झवसाणजोगनिव्वत्तिएणं करणोवाएणं, एवं खलु ते जीवा परभवियाउयं पकरेंति।
तेसि णं भंते! जीवाणं कहं गती पवत्तइ? गोयमा! आउक्खएणं भवक्खएणं ठितिक्खएणं; एवं खलु तेसिं जीवाणं गती पवतति।
ते णं भंते! जीवा किं आतिड्ढीए उववज्जंति, परिड्ढीए उववज्जंति? गोयमा! आतिड्ढीए उववज्जंति, नो परिड्ढीए उववज्जति।
ते णं भंते! जीवा किं आयकम्मुणा उववज्जंति, परकम्मुणा उववज्जंति? गोयमा! आयकम्मुणा उववज्जंति, नो परकम्मणा उववज्जति।
ते णं भंते! जीवा किं आयप्पयोगेणं उववज्जंति, परप्पयोगेणं उववज्जति? गोयमा! आयप्पयोगेणं उववज्जंति, नो परप्पयोगेणं उववज्जंति।
असुरकुमारा णं भंते! कहं उववज्जति? जहा नेरतिया तहेव निरवसेसं जाव नो परप्पयोगेणं उववज्जंति।
एवं एगिंदियवज्जा जाव वेमाणिया। एगिंदिया एवं चेव, नवरं चउसमइओ विग्गहो। सेसं तं चेव। सेवं भंते! सेवं भंते! ति जाव विहरति।
पंचवीसइमे सते अटठमो उहेसो समतो.
0नवमो उद्देसो [९७१]भवसिद्धियनेरइया णं भंते! कहं उववज्जति? गोयमा! से जहा नामए पवए पवमाणे, अवसेसं तं चेव जाव वेमाणिए।
[दीपरत्नसागर संशोधितः
[502]
[५-भगवई