________________
सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-९
ओरालियसरीरबंधंतरं णं भंते! कालओ केवच्चिरं होइ? गोयमा! सव्वबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं तिसमयूणं, उक्कोसेणं तेतीसं सागरोवमाइं पुव्वकोडिसमयाहियाइं। देसबंधंतरं जहन्नेणं एक्कं समयं, उक्कोसेणं तेतीसं सागरोवमाई तिसमयाहियाई।
एगिंदियओरालिय. पुच्छा। गोयमा! सव्वबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं तिसमयूणं, उक्कोसेणं बावीसं वाससहस्साइं समयाहियाई। देसबंधंतरं जहन्नेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं।
पुढविक्काइयएगिंदिय. पुच्छा। गोयमा! सव्वबंधंतरं जहेव एगिंदियस्स तहेव भाणियव्वं; देसबंधंतरं जहन्नेणं एक्कं समयं, उक्कोसेणं तिण्णि समया।
जहा पुढविक्काइयाणं एवं जाव चरिंदियाणं वाठक्काइयवज्जाणं, नवरं सव्वबंधंतरं जहन्नेणं खुड्डागभवग्गहणं तिसमयूणं, उक्कोसेणं तिण्णि वाससहस्साई समयाहियाई। देसबंधंतरं जहन्नेणं एक्कं समयं, उक्कोसेणं अंतोमुहत्तं।।
पंचिंदियतिरिक्खजोणियओरालिय. पुच्छा। सव्वबंधंतरं जहन्नेणं खुड्डागभवग्गहणं तिसमयूणं, उक्कोसेणं पुव्वकोडी
समयाहिया, देसबंधंतरं जहा एगिंदियाणं तहा पंचिंदियतिरिक्खजोणियाणं। एवं मणुस्साण वि निरवसेसं भाणियव्वं जाव उक्कोसेणं अंतोमहत्तं।
जीवस्स णं भंते! एगिंदियत्ते णोएगिदियत्ते पुणरवि एगिदियत्ते एगिंदियओरालियसरीरप्पओग बंधंतरं कालओ केवच्चिरं होड ? गोयमा ! सव्वबंधंतरं जहन्नेणं दो खडडागभवग्गहणाई तिसमय उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमब्भहियाइं; देसबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं समयाहियं, उक्कोसेणं दो सागरोवमसहस्साई संखेज्जवासमब्भहियाइं।
जीवस्स णं भंते! पुढविकाइयत्ते नोपुढविकाइयते पुणरवि पुढविकाइयत्ते पुढविकाइय एगिंदियओरालियसरीरप्पयोगबंधंतरं कालओ केवच्चिरं होइ? गोयमा! सव्वबंधंतरं जहन्नेणं दो खुड्डाई भवग्गहणाई तिसमयऊणाइं; उक्कोसेणं अणंतं कालं, अणंता ओसप्पिणी-उस्सप्पिणीओ कालओ, खेतओ अणंता लोगा, असंखेज्जा पोग्गलपरियटा, ते णं पोग्गलपरियट आवलियाए असंखेज्जइभागो। देसबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं समयाहियं, उक्कोसेणं अणंतं कालं जाव आवलियाए असंखेज्जइभागो।
जहा पुढविक्काइयाणं एवं वणस्सइकाइयवज्जाणं जाव मणुस्साणं। वणस्सइकाइयाणं दोण्णि खुड्डाई एवं चेव; उक्कोसेणं असंखिज्जं कालं, असंखिज्जाओ ओसप्पिणि-उस्सप्पिणीओ कालओ, खेतओ असंखेज्जा लोगा। एवं देसबंधंतरं पि उक्कोसेणं पुढवीकालो।
एएसि णं भंते ! जीवाणं ओरालियसरीरस्स देस-बंधगाणं सव्व-बंधगाणं अबंधगाण य कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा जीवा ओरालियसरीरस्स सव्वबंधगा, अबंधगा विसेसाहिया, देसबंधगा असंखेज्जगुणा।
[४२५] वेठव्वियसरीरप्योगबंधे णं भंते! कतिविहे पन्नते? गोयमा! विहे पन्नते, तं जहाएगिंदियवेठब्वियसरीरप्पयोगबंधे य, पंचिंदियवेठब्वियसरीरप्पयोगबंधे य।
जइ एगिंदिय-वेठब्वियसरीर-प्पयोगबंधे किं वाउक्काइय-एगिंदिय-वेठव्वियसरीर-प्पयोगबंधे, अवाउक्काइयएगिंदियवेठब्वियसरीरप्पयोगबंधे? एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे वेठव्वियसरीर भेदो तहा भाणियव्वो जाव पज्जतसव्वट्ठसिद्धअणुतरोववाइयकप्पातीयवेमाणियदेवपंचिंदियवेठव्वियसरीर
[दीपरत्नसागर संशोधितः]
[174]
[५-भगवई]