________________
सतं-१८, वग्गो-,सत्तंसत्तं-, उद्देसो-८
अन्नउत्थिए एवं वयासि, साहु णं तुमं गोयमा ! ते अन्नउत्थिए एवं वदासि, अत्थि णं गोयमा ! ममं बहवे अंतेवासी समणा निग्गंथा छउमत्था जे णं नो पभू एयं वागरणं वागरेत्तए जहा णं तुमं तं सुठु णं तुमं गोयमा! ते अन्नउत्थिए एवं वयासि, साहु णं तुमं गोयमा! ते अन्नउत्थिए एवं वदासि ।
तणं भगवं गोयमे समणेणं भगवता महावीरेणं एवं वृत्ते समाणे हट्ठतुट्ठ0 समणं भगवं महावीरं वंदति नमंसित, वं०२ एवं वदासि -
[७५१] छमत्थे णं भंते! मणुस्से परमाणुपोग्गलं किं जाणइ पासइ, उदाहु न जाणइ न पासइ ? गोयमा! अत्थेगतिए जाणति, न पासति; अत्थेगतिए न जाणति, न पासति ।
छठमत्थे णं भंते! मणूसे दुपएसियं खंधं किं जाणति पासइ ? एवं चेव ।
एवं जाव असंखेज्जपएसियं ।
छठमत्थे णं भंते! मणूसे अणतपएसियं खंधं किं० पुच्छा। गोयमा! अत्थेगतिए जाणति पासति; अत्थेगतिए जाणति, न पासति; अत्थेगतिए न जाणति, पासति; अत्थगेतिए न जाणति न पासति । आहोहिए णं भंते! मणुस्से परमाणुपोग्गलं ? जहा छठमत्थे एवं आहोहिए वि जाव
अणतपसि ।
परमाहोहिए णं भंते! मणूसे परमाणुपोग्गलं ? जं समयं जाणइ तं समयं पासति, जं समयं पासति तं समयं जाणति ? णो तिणट्ठे समट्ठे ।
से केणट्ठेणं भंते! एवं वुच्चइ - - परमाहोहिए णं मणूसे परमाणुपोग्गलं जं समयं जाणति नो तं समयं पासति, जं समयं पासति नो तं समयं जाणइ ? गोयमा ! सागारे से नाणे भवति, अणागारे से दंसणे
भवति, सेतेणट्ठेणं जाव नो तं समयं जाणइ ।
एवं जाव अणतपएसियं ।
केवली णं भंते! मणूसे परमाणुपोग्गलं ? जहा परमाहोहिए तहा केवली वि जाव
अनंतपएसियं ।
सेवं भंते! सेवं भंते! ति०।
* अट्ठारसमे सए अट्ठमो उद्देसो समतो•
0 नवमो उद्देसो ०
रायगिहे जाव एवं वयासि --
[७५२] अत्थि णं भंते! भवियदव्वनेरइया, भवियदव्वनेरड्या ? हंता, अत्थि ।
से केणट्ठेणं भंते! एवं वुच्चइ - भवियदव्वनेरड्या, भवियदव्वनेरइया? गोयमा ! जे भवि पंचेंदियतिरिक्खजोणिए वा मणुस्से वा नेरइएसु उववज्जित्तए, सेतेणट्ठेणं ।
एवं जाव थणियकुमाराणं ।
अत्थि णं भंते! भवियदव्वपुढविकाइया, भवियदव्वपुढविकाइया? हंता, अत्थि ।
से केणट्ठेणं0? गोयमा! जे भविए तिरिक्खजोणिए वा मणुस्से वा देवे वा पुढविकाइएसु उववज्जित्तए सेतेणट्ठेणं ।
आउकाइय-वणस्सतिकाइयाणं एवं चेव ।
[दीपरत्नसागर संशोधितः]
[377]
[५-भगवई