SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ सतं-१८, वग्गो-,सत्तंसत्तं-, उद्देसो-८ [७४९] रायगिहे जाव एवं वयासी- अणगारस्स णं भंते! भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुक्कुडपोते वा वट्ापोते वा कुलिंगच्छाए वा परियावज्जेज्जा, तस्स णं भंते! किं इरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जइ ? गोयमा ! अणगारस्स णं भावियप्पणो जाव तस्स णं इरियावहिया किरिया कज्जति, नो संपराइया किरिया कज्जति । सेकेणट्ठेणं भंते! एवं वुच्चइ जहा सत्तमसए सत्तुद्देस जाव अट्ठो निक्खित्तो। सेवं भंते!0 जाव विहरति । ० अट्ठमो उद्देसो 0 तणं समणे भगवं महावीरे बहिया जाव विहरड़ । [७५०] तेणं कालेणं तेणं समएणं रायगिहे जाव पुढविसिलावट्ए। तस्स णं गुणसिलस्स चेतियस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति। तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पडिगता । तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जेट्ठे अंतेवासी इंदभूती नामं अणगारे जाव उड्ढजाणू जाव विहर। तए णं ते अन्नउत्थिया जेणेव भगवं गोयमे तेणेव उवागच्छंति, उवा०२ भगवं गोयमं एवं वयासि--तुब्भे णं अज्जो ! तिविहं तिविहेणं अस्संजय जाव एगंतबाला यावि भवह। तणं भगवं गोयमे ते अन्नउत्थिए एवं वयासि - केणं कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं अस्संजय जाव एगंतबाला यावि भवामो? तणं ते अन्नउत्थिया भगवं गोयमं एवं वदासि - तुब्भे णं अज्जो ! रीयं रीयमाणा पाणे पेच्चेह अभिहणह जाव उवद्दवेह । तए णं तुब्भे पाणे पेच्चेमाणा जाव उवद्दवेमाणा तिविहं तिविहेणं जाव एगंतबाला यावि भवह। तणं भगवं गोयमे ते अन्नउत्थिए एवं वदासि - नो खलु अज्जो ! अम्हे रीयं रीयमाणा पाणे पेच्चेमो जाव उवद्दवेमो, अम्हे णं अज्जो रीयं रीयमाणा कार्य च जोयं च रीयं च पडुच्च दिस्स दिस्स पदिस्स पदिस्स वयामो। तए णं अम्हे दिस्स दिस्स वयमाणा पदिस्स पदिस्स वयमाणा णो पाणे पेच्चेमो जाव णो उवद्दवेमो। तए णं अम्हे पाणे अपेच्चेमाणा जाव अणोद्दवेमाणा तिविहं तिविहेणं जाव एगंतपंडिया यावि भवामो। तुब्भे णं अज्जो ! अप्पणा चेव तिविहं तिविहेणं जाव एगंतबाला यावि भवह। तए णं ते अन्नउत्थिया भगवं गोयमं एवं वदासि केणं कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं जाव भवामो? तणं भगवं गोयमे ते अन्नउत्थिए एवं वयासि -- तुब्भे णं अज्जो ! रीयं रीयमाणा पाणे पेच्चेह जाव उवद्दवेह। तए णं तुब्भे पाणे पेच्चेमाणा जाव उवद्दवेमाणा तिविहं जाव एगंतबाला यावि भवह। तणं भगवं गोयमे ते अन्नउत्थिए एवं पडिहणइ, प०२ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उ0२ समणं भगवं महावीरं वंदति नम॑सति, वं०२ णच्चासन्ने जाव पज्जुवासति। गोयमा!'ई समणे भगवं महावीरे भगवं गोयमं एवं वयासि--सुठु णं तुमं गोयमा! ते [दीपरत्नसागर संशोधितः ] [376] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy