SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सतं-८, वग्गो - ,सत्तंसत्तं- , उद्देसो-८ एक्कविहबंधगस्स णं भंते! वीयरागछउमत्थस्स कति परीसहा पण्णता? गोयमा! एवं चेव जहेव छव्विहबंधगस्स। एगविहबंधगस्स णं भंते! सजोगिभवत्थकेवलिस्स कति परीसहा पण्णता? गोयमा! एक्कारस परीसहा पण्णता, नव पुण वेदेइ। सेसं जहा छविहबंधगस्स। अबंधगस्स णं भंते! अजोगिभवत्थकेवलिस्स कति परीसहा पण्णता? गोयमा! एक्कारस परीसहा पण्णत्ता, नव पुण वेदेइ, जं समयं सीयपरीसहं वेदेति नो तं समयं उसिणपरीसहं वदेइ, जं समयं उसिणपरीसहं वेदेति नो तं समयं सीयपरीसहं वेदेइ। जं समयं चरियापरीसहं वेदेइ नो तं समयं सेज्जापरीसहं वेदेति, जं समयं सेज्जापरीसहं वेदेइ नो तं समयं चरियापरीसहं वेदेइ। [४२१]जंबुद्दीवे णं भंते! दीवे सूरिया उग्गमणमुहुतंसि दूरे य मूले य दीसंति, मज्झंतिय मुहुतास मूले य दूरे य दीसति, अत्थमण-मुहुत्तंसि दूरे य मूले य दीसंति ? हंता, गोयमा! जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहतंसि दूरे य तं चेव जाव अत्थमणमुहतंसि दूरे य मूले य दीसंति।। जंबुद्दीवे णं भंते! दीवे सूरिया उग्गमणमुहतंसि य मज्झंतियमुहतंसि य, अत्थमणमुहतंसि य सव्वत्थ समा उच्चत्तेणं? हंता, गोयमा! जंबुद्दीवे णं दीवे सूरिया उग्गमण जाव उच्चत्तेणं। जइ णं भंते! जंबुद्दीवे दीवे सूरिया उग्गमणमुहतंसि य मज्झंतियमुहतंसि य अत्थमण मुहतंसि जाव उच्चत्तेणं से केणं खाइ अङेणं भंते! एवं वुच्चइ 'जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहत्तंसि दूरे य मूले य दीसंति जाव अत्थमणमुहत्तंसि दूरे य मूले य दीसंति?' गोयमा! लेसा पडिघाएणं उग्गमण मुहुतंसि दूरे य मूले य दीसंति, से तेणठेणं गोयमा! एवं वुच्चइ-जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहुर्तसि दूरे य मूले य दीसंति जाव अत्थमण जाव दीसंति। जंबुद्दीवे णं भंते! दीवे सूरिया किं तीयं खेतं गच्छंति, पइप्पन्नं खेतं गच्छंति, अणागयं खेतं गच्छंति? गोयमा! णो तीयं खेतं गच्छंति, पइप्पन्नं खेतं गच्छंति, णो अणागयं खेतं गच्छति। जंबुद्दीवे णं दीवे सूरिया किं तीयं खेतं ओभासंति, पड़प्पन्नं खेतं ओभासंति, अणागयं खेतं ओभासंति? गोयमा! नो तीयं खेतं ओभासंति, पइप्पन्नं खेतं ओभासंति, नो अणागयं खेतं ओभासंति। तं भंते! किं पुढं ओभासंति, अपुळं ओभासंति? गोयमा! पुढं ओभासंति, नो अपुढें ओभासंति जाव नियमा छद्दिसिं। जंबुद्दीवे णं भंते! दीवे सूरिया किं तीयं खेतं उज्जोवेंति? एवं चेव जाव नियमा छद्दिसिं। एवं तवेंति, एवं भासंति जाव नियमा छद्दिसिं। जंबुद्दीवे णं भंते! दीवे सूरियाणं किं तीए खेते किरिया कज्जइ, पइप्पन्ने खित्ते किरिया कज्जइ, अणागए खेते किरिया कज्जइ? गोयमा! नो तीए खेते किरिया कज्जइ, पइप्पन्ने खेते किरिया कज्जइ, णो अणागए खेते किरिया कज्जइ। सा भंते! किं पुट्ठा कज्जति, अपुट्ठा कज्जइ? गोयमा! पुट्ठा कज्जइ, नो अपुट्ठा कज्जति जाव नियमा छद्दिसिं।। जंबुद्दीवे णं भंते! दीवे सूरिया केवतियं खेतं उड्ढं तवंति, केवतियं खेतं अहे तवंति, केवतियं खेतं तिरियं तवंति? गोयमा! एग जोयणसयं उड्ढं तवंति, अट्ठारस जोयणसयाई अहे तवंति, सीयालीसं जोयणसहस्साइं दोणि तेवढे जोयणसए एक्कवीसं च सट्ठिभाए जोयणस्स तिरियं तवंति। [दीपरत्नसागर संशोधितः] [170] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy