________________
सतं-२, वग्गो - ,सत्तंसत्तं- , उद्देसो-५
एक्को वा दो वा तिण्णि वा, उक्कोसेणं सयसहस्सपुहत्तं जीवा णं पुत्तत्ताए हव्वमागच्छति। से तेणठेणं जाव हव्वमागच्छंति।
[१२९] मेहणं भंते! सेवमाणस्स केरिसे असंजमे कज्जइ? गोयमा! से जहानामए केइ पुरिसे रूयनालियं वा बूरनालियं वा तत्तेणं कणएणं समभिधंसेज्जा। एरिसए णं गोयमा! मेहणं सेवमाणस्स असंजमे कज्जइ।
सेवं भंते! सेवं भंते! जाव विहरति।
[१३०] तए णं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ, २ बहिया जणवयविहारं विहरति।
तेणं कालेणं २ तुंगिया नाम नगरी होत्था। वण्णओ। तीसे णं तुंगियाए नगरीए बहिया उत्तरपुरत्थिमे दिसीभाए पुप्फवतिए नामं चेतिए होत्था। वण्णओ। तत्थ णं तुंगियाए नगरीए बहवे समणोवासया परिवसंति अड्ढा दिता वित्थिण्णविपुलभवण-सयणाऽऽसण-जाण-वाहणाइण्णा बधणबहुजायरूव-रयया आयोग-पयोगसंपत्ता विच्छड्डियविपुलभत्त-पाणा बदासी-दास-गो-महिस-गवेलयप्पभूता बहुजणस्स अपरिभूता अभिगतजीवाजीवा उवलद्धपुण्ण-पावा आसवसंवर-निज्जर-किरियाहिकरण-बंधमोक्खकुसला असहेज्जदेवासुर-नाग-सुवण्ण-जक्खरक्खस-किन्नर-किंपुरिस-गरुल-गंधव्व-महोरगादिएहिं देवगणेहिं निग्गंथातो पावयणातो अणतिक्कमणिज्जा, .....
णिग्गंथे पावयणे निस्संकिया निक्कंखिता निव्वितिगिच्छा लद्धट्ठा गहितट्ठा पुच्छितट्ठा अभिगतट्ठा विणिच्छियट्ठा, अट्ठि-मिजपेम्माणुरागरत्ता अयमाउसो! निग्गंथे पावयणे अढे, अयं परमढे, सेसे अणठे,' ऊसियफलिहा अवंगुतद्वारा चियत्तंतेउर-घरप्पवेसा, बहूहिं सीलव्वत-गुण-वेरम पच्चक्खाणपोसहोववासेहिं चाउद्दसऽट्ठमुद्दिट्ठपुण्णमासिणीसु पंडिपुण्णं पोसहं सम्मं अणुपालेमाणा, समणे निग्गंथे फासुएसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गह-कंबल-पादपुंछणेणं पीढ-फलग-सेज्जासंथारगेणं ओसह-भेसज्जेण य पडिलाभेमाणा, अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति।
[१३१] तेणं कालेणं २ पासावच्चिज्जा थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना बलसंपन्ना रूवसंपन्ना विणयसंपन्ना णाणसंपन्ना दंसणसंपन्ना चरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओयंसी तेयंसी वच्चंसी जसंसी जितकोहा जियमाणा जियमाया जियलोभा जियनिद्दा जितिंदिया जितपरीसहा जीवियासा-मरणभयविप्पमुक्का जाव कुत्तियावणभूता बहुस्सुया बहुपरिवारा, पंचहिं अणगारसतेहिं सद्धिं संपरिवुडा, अहाणुपुट्विं चरमाणा, गामाणुगामं दूइज्जमाणा, सुहंसुहेणं विहरमाणा जेणेव तुंगिया नगरी, जेणेव पुप्फवतीए चेतिए तेणेव उवागच्छंति, २ अहापडिरूवं उग्गहं ओगिण्हिताणं संजमेणं तवसा अप्पाणं भावेमाणा विहरंति।
[१३२] तए णं तुंगियाए नगरीए सिंघाडग-तिग-चठक्क-चच्चर-महापहपहेसु जाव एगदिसाभिमुहा णिज्जायंति।
तए णं ते समणोवासया इमीसे कहाए लद्धट्ठा समाणा हट्ठतुट्ठा जाव सद्दावेंति, २ एवं वदासी- एवं खलु देवाणुप्पिया! पासावच्चेज्जा थेरा भगवंतो जातिसंपन्ना जाव अहापडिरूवं उग्गह उग्गिण्हिताणं संजमेणं तवसा अप्पाणं भावेमाणा विहरंति।
तं महाफलं खलु देवाणुप्पिया! तहारूवाणं थेराणं भगवंताणं णाम-गोतस्स वि सवणयाए
[दीपरत्नसागर संशोधितः]
[43]
[५-भगवई