SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सतं -२, वग्गो, सत्तंसत्तं-, उद्देसो-५ ० पंचमो उद्देसो ० [१२३] अण्णउत्थिया णं भंते! एवमाइक्खंति भासंति पण्णवेंति परूवेंतिएवं खलु नियंठे कालगते समाणे देवब्भूएणं अप्पाणेणं से णं तत्थ णो अन्ने देवे, नो अन्नेसिं देवाणं देवीओ अहिजुंजिय २ परियारेइ णो अप्पणच्चियाओ देवीओ अभिजुंजिय २ परियारेइ, अप्पणा मेव अप्पाणं विउव्विय २ परियारेइ; एगे वि य णं जीवे एगेणं समएणं दो वेदे वेदेइ, तं जहा - इत्थिवेदं च पुरिसवेदं च । एवं परउत्थियवत्तव्वया नेयव्वा जाव इत्थिवेदं च पुरिसवेदं च । से कहमेयं भंते! एवं? गोयमा ! जं णं ते अन्नउत्थिया एवमाइक्खति जाव इत्थिवेदं च पुरिसवेदं च । जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि भा० प० पर० एवं खलु निअंठे कालगए समाणे अन्नयरेसु देवलोएसु देवत्ता उववत्तारो भवंति महिड्दिएसु जाव महाणुभागेसु दूरगतीसु चिरट्ठितीएसु । से णं तत्थ देवे भवति महिड्ढीए जाव दिसाओ उज्जोवेमाणे पभासेमाणे जाव पडिरूवे । से णं तत्थ अन्ने देवे, अन्नेसिं देवाणं देवीओ अभिजुंजिय २ परियारेइ, अप्पणच्चियाओ देवीओ अभिजुंजिय २ परियारेइ २, नो अप्पणामेव अप्पाणं विउव्विय २ परियारेड् ; एगे वि य णं जीवे एगेणं समएणं एगं वेदं वेदेइ, तं जहा-इत्थिवेदं वा पुरिसवेदं वा, जं समयं इत्थिवेदं वेदेइ णो तं समयं पुरिसवेयं वेएइ, जं समयं पुरिसवेयं वेएइ णो तं समयं इत्थवेयं वेदेइ, इत्थिवेयस्स उदएणं नो पुरिसवेदं वेएइ, पुरिसवेयस्स उदरणं नो इत्थिवेयं वेएड्। एवं खलु एगे जीवे एगेणं समएणं एगं वेदं वेदेइ, तं जहा - इत्थिवेयं वा पुरिसवेयं वा । इत्थी इत्थिवेण्णं उदिण्णेणं पुरिसं पत्थेइ, पुरिसो पुरिसवेएणं उदिण्णेणं इत्थं पत्थेइ। दो वि ते अन्नमन्नं पत्थॆति, तं जहा-इत्थी वा पुरिसं, पुरिसे वा इत्थिं। [१२४] उदगगब्भे णं भंते! 'उदगगब्भेत्ति कालतो केवच्चिरं होइ ? गोयमा ! जहन्नेणं एक्कं समयं उक्कोसेणं छम्मासा । तिरिक्खजोणियगब्भे णं भंते! तिरिक्खजोणियगब्भे' त्ति कालओ केवच्चिरं होति ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अट्ठ संवच्छराइ । मणुस्सीगब्भे णं भंते! `मणुस्सीगब्भे'त्ति कालओ केवच्चिरं होइ ? गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बारस संवच्छराई । [१२५]कायभवत्थे णं भंते! 'कायभवत्थे त्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं चउव्वीसं संवच्छराई । [१२६] मणुस्स-पंचेंदियतिरिक्खजोणियबीए णं भंते! जोणिब्भूए केवतियं कालं संचिट्ठइ? गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बारस मुहुत्ता। [१२७] एगजीवे णं भंते! एगभवग्गहणेणं केवतियाणं पुत्तत्ताए हव्वमागच्छति? गोयमा! जहन्नेणं इक्कस्स वा दोन्हं वा तिन्ह वा, उक्कोसेणं सहस्सपुहतं जीवा णं पुत्तत्ताए हव्वमागच्छंति। [१२८] एगजीवस्स णं भंते! एगभवग्गहणेणं केवइया जीवा पुत्तत्ताए हव्वमागच्छंति? गोयमा! जहन्नेणं इक्को वा दो वा तिण्णि वा, उक्कोसेणं सयसहस्सपुहत्तं जीवा णं पुत्तत्ताए हव्वमागच्छंति। से केणट्ठेणं भंते! एवं वुच्चइ-जाव हव्वमागच्छंति ? गोयमा ! इत्थीए य पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए नामं संजोए समुप्पज्जइ । ते दुहओ सिणेहं संचिणंति, २ तत्थ णं जहन्नेणं [दीपरत्नसागर संशोधितः ] [५-भगवई] [42]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy