SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सतं-२, वग्गो - ,सत्तंसत्तं- , उद्देसो-५ जाव गहणयाए?, तं गच्छामो णं देवाणुप्पिया! थेरे भगवंते वंदामो नमसामो जाव पज्जुवासामो, एयं णं इहभवे वा परभवे वा जाव अणुगामियत्ताए भविस्सतीति कटु अन्नमन्नस्स अंतिए एयमढं पडिसुणेति, २ जेणेव सयाई सयाई गिहाई तेणेव उवागच्छंति, २ ण्हाया कयबलिकम्मा कतकोउयमंगलपायच्छित्ता, सुद्धप्पावेसाइं मंगल्लाइं वत्थाई पवराई परिहिया, अप्पमहग्घाभरणालंकियसरीरा सएहिं २ गेहेहिंतो पडिनिक्खमंति, २ ता एगतओ मेलायंति, २ पायविहारचारेणं तुंगियाए नगरीए मज्झंमज्झेणं णिग्गिच्छंति, २ जेणेव पुप्फवतीए चेतिए तेणेव उवागच्छंति, २ थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छंति, तं जहा-सचित्ताणं दव्वाणं विओसरणताए, अचित्ताणं दव्वाणं अविओसरणताए, एगसाडिएणं उत्तरासंगकरणेणं चक्खुप्फासे अंजलिप्पग्गहेणं, मणसो एगतीकरणेणं; जेणेव थेरा भगवंतो तेणेव उवागच्छंति, २ तिक्खुत्तो आयाहिणं पयाहिणं करेंति, २ जाव तिविहाए पज्जुवासणाए पज्जुवासंति। [१३३] तए णं ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए परिसाए चाउज्जामं धम्म परिकहेंति, जहा केसिसामिस्स जाव समणोवासियत्ताए आणाए आराहगे भवति जाव धम्मो कहिओ। तए णं ते समणोवासया थेराणं भगवंताणं अंतिए धम्म सोच्चा निसम्म हट्टतुट्ठ जाव हयहिदया तिक्खुत्तो आयाहिणपयाहिणं करेंति, २ जाव तिविहाए पज्जुवासणाए पज्जुवासंति, २ एवं वदासी संजमे णं भंते! किंफले? तवे णं भंते! किंफले? तए णं ते थेरा भगवंतो ते समणोवासए एवं वदासी: संजमे णं अज्जो! अणण्हयफले, तवे वोदाणफले। तए णं ते समणोवासया थेरे भगवंते एवं वदासी जइ णं भंते! संजमे अणण्हयफले, तवे वोदाणफले किंपत्तियं णं भंते! देवा देवलोएस् उववज्जंति? तत्थ णं कालियपुत्ते नाम थेरे ते समणोवासए एवं वदासी-पुव्वतवेणं अज्जो! देवा देवलोएस् उववज्जंति। तत्थ णं मेहिले नाम थेरे ते समणोवासए एवं वदासी-पुव्वसंजमेणं अज्जो! देवा देवलोएस उववज्जंति। तत्थ णं आणंदरक्खिए णाम थेरे ते समणोवासए एवं वदासीकम्मियाए अज्जो! देवा देवलोएसु उववज्जति। तत्थ णं कासवे णाम थेरे ते समणोवासए एवं वदासी संगियाए अज्जो! देवा देवलोएसु उववज्जंति, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो! देवा देवलोएशु उववज्जंति। सच्चे णं एस मट्ठे, नो चेव णं आतभाववत्तव्वयाए। तए णं ते समणोवासया थेरेहिं भगवंतेहिं इमाई एयारूवाई वागरणाई वागरिया समाणा हठ्ठतुट्ठा थेरे भगवंते वंदंति नमसंति,२ पसिणाई पुच्छंति,२ अट्ठाई उवादियंति, २ उट्ठाए उठेंति, २थेरे सन [दीपरत्नसागर संशोधितः] [44] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy