________________
सतं-५, वग्गो- ,सत्तंसतं- , उद्देसो-१
[] पंचमं सयं] [२१५] चंप रवि अणिल गंठिय सद्दे छउमायु एयण णियंठे | रायगिहं चंपाचंदिमा य दस पंचमम्मि सते ।।
0 पढमो उद्देसो 0 [२१६] तेणं कालेणं तेणं समएणं चंपा नाम नगरी होत्था। वण्णओ। तीसे णं चंपाए नगरीए पुण्णभद्दे नामे चेतिए होत्था। वण्णओ। सामी समोसढे जाव परिसा पडिगता।
तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जेठे अंतेवासी इंदभूती णाम अणगारे गोतमे गोत्तेणं जाव एवं वदासी
जंबद्दीवे णं भंते! दीवे सरिया उदीण-पादीणमग्गच्छ पादीणदाहिणमागच्छंति? पादीणदाहिणमुग्गच्छ दाहिण-पादीणमागच्छंति? दाहिणपादीणमुग्गच्छ पादीण-उदीणमागच्छंति? पादीण-उदीणमुग्गच्छ उदीचिपादीणमागच्छंति? हंता, गोयमा! जंबुद्दीवे णं दीवे सूरिया उदीण-पादीणमुग्गच्छ जाव उदीचिपादीणमागच्छंति।
[२१७] जदा णं भंते! जंबुद्दीवे दीवे दाहिणड्ढे दिवसे भवति तदा णं उत्तरड्ढे दिवसे भवति? जदा णं उत्तरड्ढेवि दिवसे भवति तदा णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिम-पच्चत्थिमेणं राती भवति? हंता, गोयमा! जदा णं जंबुद्दीवे दीवे दाहिणड्ढे दिवसे जाव राती भवति।
जदा भंते! जंबु. मंदरस्स पव्वयस्स पुरत्थिमेणं दिवसे भवति तदा णं पच्चत्थिमेण वि दिवसे भवति? जदा णं पच्चत्थिमेणं दिवसे भवति तदा णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तर-दाहिणेणं राती भवति? हंता, गोयमा! जदा णं जंबु. मंदर. पुरत्थिमेणं दिवसे जाव राती भवति।
जदा णं भंते! जंबुद्दीवे दीवे दाहिणड्ढे उक्कोसए अट्ठारसमुहते दिवसे भवति तदा णं उत्तरड्ढे वि उक्कोसए अट्ठारसमुहत्ते दिवसे भवति? जदा णं उत्तरड्ढे उक्कोसए अट्ठारसमुहते दिवसे भवति तदा णं जंबुद्दीवे दीवे मंदरस्स पुरत्थिम-पच्चत्थिमेणं जहन्निया दुवालसमुहत्ता राती भवति? हंता, गोयमा! जदा णं जंबु. जाव दुवालसमुहत्ता राती भवति।
जदा णं जंबु० मंदरस्स पुरत्थिमेणं उक्कोसए अट्ठारस जाव तदा णं जंबुद्दीवे दीवे पच्चत्थिमेण वि उक्को० अट्ठारसमुहत्ते दिवसे भवति? जया णं पच्चत्थिमेणं उक्कोसए अट्ठारसमुहत्ते दिवसे भवति तदा णं भंते! जंबुद्दीवे दीवे उत्तर० द्वालसमुहत्ता जाव राती भवति? हंता, गोयमा! जाव भवति।
जदा णं भंते! जंबु० दाहिणड्ढे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरे अट्ठारस मुहत्ताणंतरे दिवसे भवति? जदा णं उत्तरे अट्ठारसमुहत्ताणंतरे दिवसे भवति तदा णं जंबु० मंदरस्स पव्वयस्स पुरत्थिम-पच्चत्थिमेणं सातिरेगा दुवालसमुहुत्ता राती भवति? हंता, गोयमा! जदा णं जंबु० जाव राती भवति।
जदा णं भंते! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं अट्ठारसमुहत्ताणंतरे दिवसे भवति तदा णं पच्चत्थिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे भवति? जदा णं पच्चत्थिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबूदीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं साइरेगा द्वालसमुहत्ता राती भवति?
[दीपरत्नसागर संशोधितः]
[80]
[५-भगवई