SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सतं-५, वग्गो- ,सत्तंसतं- , उद्देसो-१ हंता, गोयमा! जाव भवति| ___एवं एतेणं कमेणं ओसारेयव्वं-सत्तरसमुहुत्ते दिवसे, तेरसमुहुत्ता राती। सत्तरसमुहुत्ताणंतरे दिवसे, सातिरेगा तेरसमुहुत्ता राती। सोलसमुहुत्ते दिवसे, चोद्दसमुहुत्ता राती। सोलसमुहुत्ताणंतरे दिवसे सातिरेगा चोद्दसमुहुत्ता राती। पन्नरसमुहुते दिवसे, पन्नरसमुहुता राती। पन्नरसमुहुताणतरे दिवसे, सातिरेगा पन्नरसमुहुता राती। चोद्दसमुहुते दिवसे, सोलसमुहुता राती। तेरसमुहुत्ते दिवसे, सत्तरसमुहुत्ता राती। तेरसमुहत्ताणंतरे दिवसे, सातिरेगा सत्तरसमुहत्ता राती। जदा णं जंबु० दाहिणड्ढे जहन्नए दुवालसमुहुत्ते दिवसे भवति तया णं उत्तरड्ढे वि? जया णं उत्तरड्ढे तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं उक्कोसिया अट्ठारसमुहुता राती भवति? हंता, गोयमा! एवं चेव उच्चारेयव्वं जाव राती भवति। जदा णं भंते! जंबु. मंदरस्स पव्वयस्स पुरत्थिमेणं जहन्नए द्वालसमुहत्ते दिवसे भवति तदा णं पच्चत्थिमेण वि ? जया णं पच्चत्थिमेण वि तदा णं जंबु० मंदरस्स पव्वयस्स उत्तरदाहिणेणं उक्कोसिया अटठारसमहत्ता राती भवति? हंता, गोयमा! जाव राती भवति। [२१८] जया णं भंते! जंबु. दाहिणड्ढे वासाणं पढमे समए पडिवज्जति तया णं उत्तरड्ढे वि वासाणं पढमे समए पडिवज्जइ? जया णं उत्तरड्ढे वासाणं पढमे समए पडिवज्जइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेणं अणंतरपुरेक्खडसमयंसि वासाणं पढमे समए पडिवज्जति? हता, गोयमा! जदा णं जंबु० २ दाहिणड्ढे वासाणं प. स. पडिवज्जति तह चेव जाव पडिवज्जति। जदा णं भंते! जंबु० मंदरस्स पुरत्थिमेणं वासाणं पढमे समए पडिवज्जति तया णं पच्चत्थिमेण वि वासाणं पढमे समए पडिवज्जइ? जया णं पच्चत्थिमेण वासाणं पढमे समए पडिवज्जइ तया णं जाव मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकइसमयंसि वासाणं प० स० पडिवन्ने भवति? हंता, गोयमा! जदा णं जंबु० मंदरस्स पव्वयस्स पुरत्थिमेणं एवं चेव उच्चारेयव्वं जाव पडिवन्ने भवति।। एवं जहा समएणं अभिलावो भणिओ वासाणं तहा आवलियाए वि भाणियव्वो , आणापाणूण वि, थोवेण वि, लवेण वि, मुहत्तेण वि, अहोरत्तेण वि, पक्खेण वि, मासेण वि, उठणा वि | एतेसिं सव्वेसिं जहा समयस्स अभिलावो तहा भाणियव्वो। जदा णं भंते! जंबु. दाहिणड्ढे हेमंताणं पढमे समए पडिवज्जति? जहेव वासाणं अभिलावो तहेव हेमंताण वि, गिम्हाण वि भाणियव्वो जाव उऊ। एवं एते तिन्नि वि। एतेसिं तीसं आलावगा भा० | जया णं भंते! जंबु. मंदरस्स पव्वयस्स दाहिणड्ढे पढमे अयणे पडिवज्जति तदा णं उत्तरड्ढे वि पढमे अयणे पडिवज्जइ? जहा समएणं अभिलावो तहेव अयणेण वि भाणियव्वो जाव अणंतरपच्छाकडसमयंसि पढमे अयणे पडिवन्ने भवति। जहा अयणेणं अभिलावो तहा संवच्छरेण वि भाणियव्वो, जुएण वि, वाससतेण वि, वाससहस्सेण वि, वाससतसहस्सेण वि, पुव्वंगेण वि, पुव्वेण वि, तुडियंगेण वि, तुडिएण वि, एवं पुव्वे २, तुडिए २, अडडे २, अववे २, हूहूए २, उप्पले २, पठमे २, नलिणे २, अत्थणिउरे २, अठए २, णठए २, पठए २, चूलिया २, सीसपहेलिया २, पलिओवमेण वि, सागरोवमेण वि, भाणितव्वो। [दीपरत्नसागर संशोधितः] [81] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy