________________
सतं-३४, वग्गो- ,सत्तंसतं-१, उद्देसो-१
उववज्जेज्जा।
एवं अपज्जत्तओ सुहमपुढविकाइओ लोगस्स पुरथिमिल्ले चरिमंते समोहतो लोगस्स पुरत्थि मिल्ले चेव चरिमंते अपज्जतएसु पज्जतएसु य सुहमपुढविकाइएसु, अपज्जतएसु पज्जतएसु य सुहुमआठकाइएसु, अपज्जत्तएसु पज्जत्तएसु य सुहुमतेउक्काइएसु, अपज्जत्तएसु पज्जत्तएसु य सुहुमवाउकाइएसु, अपज्जत्तएसु पज्जत्तएसु य बायरवाउकाइएसु, अपज्जत्तएसु पज्जत्तएसु य सुहुमवणस्सतिकाइएसु; अपज्जत्तएसु पज्जत्तएसु य बारससु वि ठाणेस् एएणं चेव कमेणं भाणियव्वो।
सुहमपुढविकाइओ पज्जत्तओ एवं चेव निरवसेसो बारससु वि ठाणेसु उववातेयव्वो।
एवं एएणं गमएणं जाव सुहुमवणस्सतिकाइओ पज्जत्तओ सुहुमवणस्सइकाइएसु पज्जत्तएसु चेव भाणितव्यो।
अपज्जत्तासुहमपुढविकाइए णं भंते! लोगस्स पुरथिमिल्ले चरिमंते समोहए, समोहणित्ता जे भविए लोगस्स दाहिणिल्ले चरिमंते अपज्जतासुहमपुढविकाइएसु उववज्जित्तए से णं भंते! कतिसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा! दुसमइएण वा, तिसमइएण वा, चउसमइएण वा विग्गहेणं उववज्जिज्जा।
से केणठेणं भंते! एवं बुच्चति? एवं खलु गोयमा! मए सत्त सेढीओ पन्नताओ, तं जहा उज्जुआयता जाव अद्धचक्कवाला। एगतोवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्गहेणं उववज्जेज्जा; दुहतो वंकाए सेढीए उववज्जमाणे जे भविए एगपयरंसि अणुसेढिं उववज्जित्तए से णं तिसमइएणं विग्गहेणं उववज्जेज्जा, जे भविए विसेदि उववज्जित्तए से णं चठसमइएणं विग्गहेणं उववज्जेज्जा; से तेणठेणं गोयमा!01
एवं एएणं गमएणं पुरथिमिल्ले चरिमंते समोहतो दाहिणिल्ले चरिमंते उववातेयव्वो। जाव सुहमवणस्सतिकाइओ पज्जतओ सुहमवणस्सतिकाइएसु पज्जत्तएसु चेव; सव्वेसिं दुसमइओ, तिसमइओ, चउसमइओ विग्गहो भाणियव्वो।
अपज्जत्तासुमपुढविकाइए णं भंते! लोगस्स पुरथिमिल्ले चरिमंते समोहयए, समोहणिता जे भविए लोगस्स पच्चत्थिमिल्ले चरिमंते अपज्जत्तासुहमपुढविकाइयत्ताए उववज्जित्तए से णं भंते! कतिसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा! एगसमइएण वा, दुसमइएण वा, तिसमइएण वा, चउसमइएण वा विग्गहेणं उववज्जेज्जा।
से केणठेणं0? एवं जहेव पुरत्थिमिल्ले चरिमंते समोहया पुरथिमिल्ले चेव चरिमंते उववातिता तहेव पुरथिमिल्ले चरिमंते समोहया पच्चत्थिमिल्ले चरिमंते उववातेयव्वा सव्वे।
अपज्जत्तासुहुमपुढविकाइए णं भंते! लोगस्स दाहिणिल्ले चरिमंते समोहए, समोहणित्ता जे भविए लोगस्स दाहिणिल्ले चेव चरिमंते अपज्जत्तासुहमपुढविकाइयत्ताए उववज्जित्तए? एवं जहा पुरथिमिल्ले समोहओ पुरथिमिल्ले चेव उववातिओ तहा दाहिणिल्ले समोहओ दाहिणिल्ले चेव उववातेयव्वो। तहेव निरवसेसं जाव सुमवणस्सतिकाइओ पज्जतओ सुहमवणस्सइकाइएसु चेव पज्जत्तएसु दाहिणिल्ले चरिमंते उववातिओ।
एवं दाहिणिल्ले समोहयओ पच्चत्थिमिल्ले चरिमंते उववातेयव्वो, नवरं द समइय-तिसमइयचउसमइओ विग्गहो। सेसं तहेव।
एवं दाहिणिल्ले समोहयओ उत्तरिल्ले उववातेयव्वो जहेव सट्ठाणे तहेव एगसमइय
[दीपरत्नसागर संशोधितः]
[533]
[५-भगवई