________________
सतं-३४, वग्गो - ,सत्तंसत्तं-१, उद्देसो-१
भाणियव्वो, तहेव वीसाए ठाणेसु उववातेयव्यो।
अहेलोयखेत्तनालीए बाहिरिल्ले खेते समोहयओ एवं बायरपुढविकाइयस्स वि अपज्जतगस्स पज्जतगस्स य भाणियव्वं।
एवं आउकाइयस्स चठव्विहस्स वि भाणियव्वं। सुहमतेउकाइयस्स द्विहस्स वि एवं चेव।
अपज्जत्ताबायरतेउकाइए णं भंते! समयखेते समोहते, समोहणिता जे भविए उड्ढलोगखेत्तनालीए बाहिरिल्ले खेते अपज्जतासुहमपुढविकाइयत्ताए उववज्जितए से णं भंते! कइसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा! दुसमइएण वा, तिसमइएण वा विग्गहेणं उववज्जेज्जा।
से केणढेणं0? अट्ठो तहेव सत्त सेढीओ।
एवं जाव अपज्जतबायरतेउकाइए णं भंते! समयखेते समोहए, समोहणित्ता जे भविए उड्ढलोगखेतनालीए बाहिरिल्ले खेते पज्जत्तासुमतेउकाइयत्ताए उववज्जित्तए से णं भंते!0? सेसं तं चेव।
अपज्जत्ताबायरतेउकाइए णं भंते! समयखेते समोहए, समोहणिता जे भविए समयखेते अपज्जत्ताबायरतेउकाइयत्ताए उववज्जित्तए से णं भंते! कतिसमइएणं विग्गहेणं
उववज्जेज्जा? गोयमा! एगसमइएण वा, दुसमइएण वा, तिसमइएण वा विग्गहेणं उववज्जेज्जा।
से केणढेणं0? अट्ठो जहेव रयणप्पभाए तहेव सत्त सेढीओ। एवं पज्जत्ताबादरतेउकाइयत्ताए वि।
वाउकाइएसु, वणस्सतिकाइएसु य जहा पुढविकाइएसु उववातिओ तहेव चठक्कएणं भेएणं उववाएयव्वो।
एवं पज्जत्ताबायरतेउकाइओ वि एएस् चेव ठाणेसु उववातेयव्वो।
वाउकाइय-वणस्सतिकाइयाणं जहेव पुढविकाइयत्ते उववातिओ तहेव भाणियव्वो। से णं कतिस0?|
एवं उड्ढलोगखेतनालीए वि बाहिरिल्ले खेते समोहयाणं अहेलोगखेत्तनालीए बाहिरिल्ले खेते उववज्जंताणं सो चेव गमओ निरवसेसो भाणियव्वो जाव बायरवणस्सतिकाइओ पज्जत्तओ बादरवणस्सइकाइएसु पज्जत्तएसु उववातिओ।
अपज्जत्तासुहमपुढविकाइए णं भंते! लोगस्स पुरथिमिल्ले चरिमंते समोहते, समोहणिता जे भविए लोगस्स पुरथिमिल्ले चरिमंते अपज्जत्तासुहमपुढविकाइयत्ताए उववज्जित्तए से णं भंते! कइसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा! एगसमइएण वा, दुसमइएण वा, तिसमइएण वा, चउसमइएण वा विग्गहेणं उववज्जेज्जा।
से केणठेणं भंते! एवं वुच्चति-एगसमइएण वा जाव उववज्जेज्जा? एवं खलु गोयमा! मए सत्त सेढीओ पन्नत्ताओ, तं जहा-उज्जुआयता जाव अद्धचक्कवाला। उज्जुआयताए सेढीए उववज्जमाणे एगसमइएणं विग्गहेणं उववज्जेज्जा; एगतोवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्गहेणं उववज्जेज्जा; दहओवंकाए सेढीए उववज्जमाणे जे भविए एगपयरंसि अणुसेढिं उववज्जित्तए से णं तिसमइएणं विग्गहेणं उववज्जेज्जा, जे भविए विसेदि उववज्जित्तए से णं चठसमइएणं विग्गहेणं उववज्जेज्जा; सेतेणठेणं जाव
[दीपरत्नसागर संशोधितः]
[532]
[५-भगवई