SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ सतं-१८, वग्गो- ,सत्तंसत्तं- , उद्देसो-७ पुढविकाइयाणं0 पुच्छा। गोयमा! एगे कायपणिहाणे पन्नते। एवं जाव वणस्सतिकाइयाणं। बेइंदियाणं0 पुच्छा। गोयमा! दुविहे पणिहाणे पन्नते, तं जहा--वइपणिहाणे य कायपणिहाणे एवं जाव चरिंदियाणं। सेसाणं तिविहे वि जाव वेमाणियाणं। कतिविधे णं भंते! दुप्पणिहाणे पन्नत्ते? गोयमा! तिविहे दुप्पणिहाणे पन्नत्ते, तं जहामणदुप्पणिहाणे जहेव पणिहाणेणं दंडगो भणितो तहेव दुप्पणिहाणेण वि भाणियव्वो। कतिविधे णं भंते! सुप्पणिहाणे पन्नते? गोयमा! तिविधे सुप्पणिहाणे पन्नते, तं जहा-- मणसुप्पणिहाणे वतिसुप्पणिहाणे कायसुप्पणिहाणे। मणुस्साणं भंते! कतिविधे सुप्पणिहाणे पन्नते? एवं चेव। सेवं भंते! सेवं भंते! जाव विहरति। तए णं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरइ। [७४४]तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था। वण्णतो। गुणसिलए चेतिए। वण्णओ, जाव पुढविसिलावटाओ। तस्स णं गुणसिलस्स चेतियस्स अदूरसामंते बहवे अन्नउत्थिया परिवति, तं जहाकालोदाई सेलोदाई एवं जहा सत्तमसते अन्नउत्थिउद्देसए जाव से कहमेयं मन्ने एवं? __तत्थ णं रायगिहे नगरे मद्दुए नामं समणोवासए परिवसति अड्ढे जाव अपरिभूए अभिगय0 जाव विहरइ। तए णं समणे भगवं महावीरे अन्नदा कदायि पुव्वाणुपुट्विं चरमाणे जाव समोसढे। परिसा जाव पज्जुवासइ। तए णं मढुए समणोवासए इमीसे कहाए लद्धठे समाणे हट्ठतुट्ठ0 जाव हिदए हाए जाव सरीरे साओ गिहाओ पडिनिक्खमति, सा0 प० २ पायविहारचारेणं रायगिहं नगरं जाव निग्गच्छति, निग्गच्छिता तेसिं अन्नउत्थियाणं अदरसामंतेणं वीतीवयति। तए णं ते अन्नउत्थिया मद्द्यं समणोवासयं अदूरसामंतेणं वीयीवयमाणं पासंति, पा०२ अन्न मन्नं सद्दावेंति, अन्नमन्नं सद्दावेत्ता एवं वदासि-एवं खलु देवाणुप्पिया! अम्हं इमा कहा अवि उप्पकडा, इमं च णं मढुए समणोवासए अम्हं अदुरसामंतेणं वीयीवयइ, तं सेयं खलु देवाणुप्पिया! अम्हं मद्दुयं समणोवासयं एयमझें पुच्छित्तए'त्ति का अन्नमन्नस्स अंतियं एयमलैं पडिसुणेति, अन्नमन्नस्स0 प०२ जेणेव मढुए समणोवासए तेणेव उवागच्छंति, उवा० २ मद्यं समणोवासयं एवं वदासी-एवं खलु मद्द्या! तव धम्मायरिए धम्मोवएसए समणे णायपुते पंच अत्थिकाये पन्नवेइ जहा सत्तमे सते अन्नउत्थिउद्देसए जाव से कहमेयं मडुया! एवं? । तए णं से मढुए समणोवासए ते अन्नउत्थिए एवं वयासि--जति कज्जं कज्जति जाणामो पासामो; अह कज्जं न कज्जति न जाणामो न पासामो। तए णं ते अन्नउत्थिया मडुयं समणोवासयं एवं वयासी--केस णं तुमं मडुया! [दीपरत्नसागर संशोधितः] [373] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy