SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ सतं-१८, वग्गो - ,सत्तंसत्तं- , उद्देसो-७ समणोवासगाणं भवसि जेण तुमं एयमठें न जाणसि न पाससि? तए णं से मद्दए समणोवासए ते अन्नउत्थिए एवं वयासि--'अत्थि णं आउसो! वाउयाए वाति? हंता, अत्थि'। 'तुब्भे णं आउसो! वाउयायस्स वायमाणस्स रूवं पासह?' णो तिण0'| 'अत्थि णं आउसो! घाणसहगया पोग्गला'? 'हंता, अत्थि'। 'तुब्भे णं आउसो! घाणसहगयाणं पोग्गलाणं रूवं पासह'? 'णोति0'! 'अत्थि णं आउसो! अरणिसहगते अगणिकाए'? 'हंता, अत्थि'। तुब्भे णं आउसो! अरणिसहगयस्स अगणिकायस्स रूवं पासह'? णो ति0'। 'अत्थि णं आउसो? समुद्दस्स पारगताई रूवाई'? 'हंता, अत्थि'। तुब्भे णं आउसो! देवलोगगयाई रूवाई? हंता, अत्थि'। तुब्भे णं आउसो! देवलोगगयाई रूवाइं पासह'? 'णो ति०'| 'एवामेव आउसो! अहं वा तुब्भे वा अन्नो वा छठमत्थो जइ जो जं न जाणति न पासति तं सव्वं न भवति एवं भे सुबहलोए ण भविस्सतीति' का ते अन्नउत्थिए एवं पडिहणइ, एवं प०२ जेणेव गुणसिलए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, 30२ समणं भगवं महावीरं पंचविहेणं अभिगमेणं जाव पज्जुवासति। मया!'ई समणे भगवं महावीरे मयं समणोवासयं एवं वयासि--सुठु णं मद्द्या! तुमं ते अन्नउत्थिए एवं वयासि, साह णं मद्द्या! तुमं ते अन्नउत्थिए एवं वयासि, जे णं मद्द्या! अळं वा हे वा पसिणं वा वागरणं वा अण्णातं अदिळं अस्सुतं अमुयं अविण्णायं बहुजणमज्झे आघवेति पण्णवेति जाव उवदंसेति से णं अरहंताणं आसायणाए वाति, अरहंतपन्नतस्स धम्मस्स आसायणाए व ति, केवलीणं आसायणाए वा ति, केवलिपन्नतस्स धम्मस्स आसायणाए वा ति। तं सुठु णं तुमं मढुया! ते अन्नउत्थिए एवं वयासि, साह णं तुमं मढुया! जाव एवं वयासि तए णं मढुए समणोवासए समणेणं भगवया महावीरेण एवं वुत्ते समाणे हट्ठतुट्ठ0 समणं भगवं महावीरं वंदति नमंसति, वं0 २ णच्चासन्ने जाव पज्जुवासति। तए णं समणे भगवं महावीरे मयस्स समणोवासगस्स तीसे य जाव परिसा पडिगया। तए णं मढुए समणोवासए समणस्स भगवतो जाव निसम्म हट्ठतुट्ठ0 पसिणाई पुच्छति, प0 पु० २ अट्ठाइं परियाइयति, अ0 प0 २ उट्ठाए उठेति, 30 २ समणं भगवं महावीरं वंदति नमसइ जाव पडिगए। भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति, वं० २ एवं वयासि-पभू णं भंते! मद्दए समणोवासए देवाणुप्पियाणं अंतियं जाव पव्वइत्तए? णो तिणठे समठे। एवं जहेव संखे तहेव अरुणाभे जाव अंतं काहिति। [७४५] देवे णं भंते! महिड्ढीए जाव महेसक्खे रूवसहस्सं विउव्वित्ता पभू अन्नमन्नेणं सद्धिं संगामं संगामितए? हंता, पभू। ताओ णं भंते! बोंदीओ किं एगजीवफुडाओ, अणेगजीवफुडाओ? गोयमा! एगजीवफुडाओ, णो अणेगजीवफुडाओ। ते णं भंते। तेसिं बोंदीणं अंतरा किं एगजीवफुडा, अणेगजीवफुडा? गोयमा! एगजीवफुडा, नो अणेगजीवफुडा। पुरिसे णं भंते! अंतरे हत्थेण वा एवं जहा अट्ठमसए ततिए उद्देसए जाव नो खलु तत्थ सत्थं कमति। [दीपरत्नसागर संशोधितः] [374] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy