SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ सतं-१५, वग्गो- ,सत्तंसत्तं- , उद्देसो रुक्खाणं गच्छाणं जाव कुणाणं, तेसु अणेगसय0 जाव पच्चायाइस्सइ, उस्सन्नं च णं कइयरुक्खेसु कइयवल्लीसु सव्वत्थ वि णं सत्थवज्झे जाव किच्चा जाई इमाई वाउकाइयविहाणाई भवंति, तं जहा--पाईणवाताणं जाव सुद्धवाताणं, तेसु अणेगयसयसहस्स0 जाव किच्चा जाई इमाई तेक्काइयविहाणाई भवंति, तं जहा--इंगालाणं जाव सूरकंतमणिनिस्सियाणं, तेसु अणेगसयसह0 जाव किच्चा जाइं इमाई आउकाइयविहाणाइं भवंति, तं जहा--उस्साणं जाव खातोदगाणं, तेसु अणेगसयसह0 जाव पच्चायाइस्सति, उस्सण्णं च णं खारोदएसु खातोदएसु, सव्वत्थ वि णं सत्थवज्झे जाव किच्चा जाइं इमाई पुढविकाइयविहाणाई भवंति, तं जहा--पुढवीणं सक्कराणं जाव सूरकंताणं, तेसु अणेगसय0 जाव पच्चायाहिति, उस्सन्नं च णं खरबादरपुढविकाइएसु, सव्वत्थ वि णं सत्थवज्झे जाव किच्चा रायगिहे नगरे बाहिंखरियत्ताए उववज्जिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा दोच्चं पि रायगिहे नगरे अंतोखरियत्ताए उववज्जिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा | [६५९] इहेव जंबुद्दीवे दीवे भारहे वासे विंझगिरिपादमूले बेभेले सन्निवेसे माहणकुलसि दारियत्ताए पच्चायाहिति। तए णं तं दारियं अम्मापियरो उम्मुक्कबालभावं जोव्वणमणुप्पत्तं पडिरूविएणं सुंकेणं पडिरूविएणं विणएणं पडिरूवियस्स भत्तारस्स भारियताए दलइस्संठि। सा णं तस्स भारिया भविस्सति इट्ठा कंता जाव अणुमया भंडकरंडगसमाणा तेल्लकेला इव सुसंगोविया, चेलपेला इव सुसंपरिहिया, रयणकरंडओ विव सुरक्खिया सुसंगोविया-मा णं सीयं मा णं उण्हं जाव परीसहोवसग्गा फुसंतु। तए णं सा दारिया अन्नदा कदापि गुव्विणी ससुरकुलाओ कुलघरं निज्जमाणी अंतरा दवग्गि जालाभिहया कालमासे कालं किच्चा दाहिणिल्लेसु अग्गिकुमारेसु देवेसु देवत्ताए उववज्जिहिति। से णं ततोहिंतो अणंतरं उव्वटित्ता माणुसं विग्गहं लभिहिति, माणुसं विग्गहं लभित्ता केवलं बोधिं बुज्झिहिति, केवलं बोधिं बुज्झिता मुंडे भवित्ता अगाराओ अणगारियं पव्वइहिति। तत्थ वि णं विराहियसामण्णे कालमासे कालं किच्चा दाहिणिल्लेसु असुरकुमारेसु देवेसु देवत्ताए उववज्जिहिति। से णं ततोहिंतो जाव उव्वटि ता माणुसं विग्गहं तं चेव जाव तत्थ वि णं विराहियसामण्णे कालमासे जाव किच्चा दाहिणिल्लेसु नागकुमारेसु देवेसु देवताए उववज्जिहिति। से णं ततोहिंतो अणंतरं0 एवं एएणं अभिलावेणं दाहिणिल्लेसु सुवण्णकुमारेसु, दाहिणिल्लेसु विज्जुकुमारेसु, एवं अग्गिकुमारवज्जं जाव दाहिणिल्लेसु थणियकुमारेसु०।। से णं ततो जाव उव्वटिपता माणुस्सं विग्गहं लभिहिति जाव विराहियसामण्णे जोतिसिएस देवेसु उववज्जिहिति। से णं ततो अणंतरं चयं चइता माणुस्सं विग्गहं लभिहिति, केवलं बोहिं बुज्झिहिति जाव अविराहियसामण्णे कालमासे कालं किच्चा सोहम्मे कप्पे देवताए उववज्जिहिति। से ततोहिंतो अणंतरं चयं चइता माणुस्सं विग्गहं लभिहिति, केवलं बोहिं बुज्झिहिति। तत्थ वि णं अविराहियसामण्णे कालमासे कालं किच्चा ईसाणे कप्पे देवत्ताए उववज्जिहिति। से तओहिंतो अणंतरं चयं चइता माणुस्सं विग्गहं लभिहिति, केवलं बोहिं बुज्झिहिति। तत्थ वि णं अविराहियसामण्णे कालमासे कालं किच्चा सणंकुमारे कप्पे देवत्ताए उववज्जिहिति। से णं ततोहिंतो एवं जहा सणंकुमारे तहा बंभलोए महासुक्के आणए आरणे| [दीपरत्नसागर संशोधितः] [336] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy