________________
सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो
से णं ततो जाव अविराहियसामण्णे कालमासे कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवताए उववज्जिहिति।
से णं ततोहिंतो अणंतरं चयं चयित्ता महाविदेहे वासे जाइं इमाई कुलाई भवंति-अड्ढाई जाव अपरिभूयाई, तहप्पगारेसु कुलेसु पुमत्ताए पच्चायाहिति। एवं जहा उववातिए दढप्पतिण्णवत्तव्वता सच्चेव वत्तव्वता निरवसेसा भाणितव्वा जाव केवलवरनाण-दंसणे समुप्पज्जिहिति।
तए णं से दढप्पतिण्णे केवली अप्पणो तीयद्धं आभोएही, अप्प0 आ0 २ समणे निग्गंथे सद्दावेहिति, सम0 स0 २ एवं वदिही--एवं खलु अहं अज्जो! इतो चिरातीयाए अद्धाए गोसाले नाम मंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेव कालगए, तम्मूलगं च णं अहं अज्जो! अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं अणुपरियटिए। तं मा णं अज्जो! तुब्भं पि केयि भवतु आयरियपडिणीए, उवज्झायपडिणीए आयरिय-उवज्झायाणं अयसकारए अवण्णकारए अकित्तिकारए, मा णं से वि एवं चेव अणादीयं अणवयग्गं जाव संसारकंतारं अणुपरियटि हिति जहा णं अहं'।
तए णं ते समणा निग्गंथा दढप्पतिण्णस्स केवलिस्स अंतियं एयमलै सोच्चा निसम्मा भीया तत्था तसिता संसारभउव्विग्गा दढप्पतिण्णं केवलिं वंदिहिंति नमंसिहिंति, वं० २ तस्स ठाणस्स आलोएहिंति निदिहिंति जाव पडिवज्जिहिंति।
तए णं से दढप्पतिण्णे केवली बहूई वासाइं केवलिपरियागं पाउणेहिति, बहू0 पा० २ अप्पणो आउसेसं जाणेता भत्तं पच्चक्खाहिति एवं जहा उववातिए जाव सव्वदुक्खाणमंतं काहिति। सेवं भंते! सेवं भंते! ति जाव विहरति।
०-पन्नरसमं सयं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पन्नरसमं सतं समतं .
[] सोलसमं सयं [] [६६०] अहिकरणि जरा कम्मे जावतियं गंगदत्त सुमिणे य । उवयोग लोग बलि ओहि दीव उदही दिसा थणिया।।
0 पढमो उद्देसो 0 [६६१] तेणं कालेणं तेणं समएणं रायगिहे जाव पज्जुवासमाणे एवं वदासि-- अत्थि णं भंते! अधिकरणिंसि वाउयाए वक्कमइ? हंता; अत्थि। से भंते! किं पुढे उद्दाति, अपुढे उद्दाइ? गोयमा! पुढे उद्दाइ, नो अपुढे उद्दाइ।
से भंते! किं ससरीरे निक्खमइ, असरीरे निक्खमइ? एवं जहा खंदए जाव सेतेणढेणं जाव असरीरे निक्खमति।
[६६२] इंगालकारियाए णं भंते! अगणिकाए केवतियं कालं संचिट्ठ? गोयमा! जहन्नेणं अंतोमुहतं, उक्कोसेणं तिन्नि रातिंदियाइं। अन्ने वित्थ वाउयाए वक्कमति, न विणा वाउकाएणं अगणिकाए उज्जलति।
[६६३] पुरिसे णं भंते! अयं अयकोलैंसि आयोमयेणं संडासएणं उव्विहमाणे वा पव्विहमाणे
[दीपरत्नसागर संशोधितः]
[337]
[५-भगवई