SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ सतं-१५, वग्गो- ,सत्तंसत्तं- , उद्देसो [६५८] विमलवाहणे णं भंते! राया सुमंगलेणं अणगारेणं सहये जाव भासरासीकए समाणे कहिं गच्छिहिति, कहिं उववज्जिहिति? गोयमा! विमलवाहणे णं राया सुमंगलेणं अणगारेणं सहये जाव भासरासीकए समाणे अहेसत्तमाए पुढवीए उक्कोसकालठ्ठितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति। से णं ततो अणंतरं उव्वटित्ता मच्छेसु उववज्जिहिति। तत्थ वि णं सत्थवज्झे दाहवक्कंतीए कालमासे कालं किच्चा दोच्चं पि अहेसतमाए, पुढवीए उक्कोसकालट्ठितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति। से णं ततो अणंतरं उव्वटि ता दोच्चं पि मच्छेसु उववज्जिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा छट्ठाए तमाए पुढवीए उक्कोसकालट्ठितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति। से णं तओहिंतो जाव उव्वटि ता इत्थियासु उववज्जिहिति। तत्थ वि णं सत्थवज्झे दाह0 जाव दोच्चं पि छट्ठाए तमाए पुढवीए उक्कोसकाल जाव उव्वटित्ता दोच्चं पि इत्थियासु उववज्जिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा पंचमाए धूमप्पभाए पुढवीए उक्कोसकाल जाव उव्वटि ता उरएसु उववज्जिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा दोच्चं पि पंचमाए जाव उव्वटिाता दोच्चं पि उरएस उववज्जिहिति जाव किच्चा चउत्थीए पंकप्पभाए पुढवीए उक्कोसकालट्ठितीयंसि जाव उव्वटित्ता सीहेसु उववज्जिहिति। तत्थ वि णं सत्थवज्झे तहेव जाव किच्चा दोच्चं पि चउत्थीए पंक0 जाव उवटि ता दोच्चं पि सीहेसु उववज्जिहिति जाव किच्चा तच्चाए वालुयप्पभाए पुढवीए उक्कोसकाल जाव उवटिता पक्खीसु उववज्जिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा दोच्चं पि तच्चाए वालुय जाव उव्वटियत्ता दोच्चं पि पक्खीसु उवव0 जाव किच्चा दोच्चाए सक्करप्पभाए जाव उव्वटि ता सिरीसिवेसु उवव०। तत्थ वि णं सत्थ० जाव किच्चा दोच्चं पि दोच्चाए सक्करप्पभाए जाव उव्वटि ता दोच्चं पि सिरीसिवेसु उववज्जिहिति जाव किच्चा इमीसे रतणप्पभाए पुढवीए उक्कोसकालठ्ठितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति, जाव उव्वटित्ता सण्णीसु उववज्जिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा असण्णीसु उववज्जिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा दोच्चं पि इमीसे रयणप्पभाए पुढवीए पलिओवमस्स असंखेज्जइभागठ्ठितीयंसि णरगंसि नेरइयत्ताए उववज्जिहिति। से णं ततो उव्वटित्ता जाइं इमाई खहचरविहाणाई भवंति, तं जहा--चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं तेसु अणेगसतसहस्सखुतो उद्दाइत्ता उद्दाइत्ता तत्थेव भुज्जो भुज्जो पच्चायाहिति। सव्वत्थ वि णं सत्थवज्झे दाहवक्कंतीए कालमासे कालं किच्चा जाई इमाई भुयपरिसप्पविहाणाई भवंति; तं जहा-गोहाणं नठलाणं जहा पण्णवणापदे जाव जाहगाणं चाउप्पाइयाणं, तेसु, अणेगसयसहस्सखुतो सेसं जहा खहचराणं, जाव किच्चा जाई इमाइं उरपरिसप्पविहाणाई भवंति, तं जहा-- अहीणं अयगराणं आसालियाणं महोरगाणं, तेसु अणेगसयसह0 जाव किच्चा जाई इमाई चठप्पयविहाणाई भवंति, तं जहा--एगखुराणं दुखुराणं गंडीपदाणं सणप्पदाणं, तेसु अणेगसयसह0 जाव किच्चा जाई इमाई जलचर विहाणाई भवंति, तं जहा--मच्छाणं कच्छभाणं जाव सुंसुमाराणं, तेसु अमेगसय सहस्स0 जाव किच्चा जाइं इमाई चरिंदियविहाणाई भवंति, तं जहा--अंधियाणं पोतियाणं जहा पण्णवणापदे जाव गोमयकीडाणं, तेसु अणेगसय0 जाव किच्चा जाई इमाई तेइंदियविहाणाई भवंति, तं जहा-उवचियाणं जाव हत्थिसोंडाणं, तेसु अणेगसया जाव किच्चा जाई इमाई बेइंदियविहाणाई भवंति तं जहा-पुलाकिमियाणं जाव समुद्दलिक्खाणं, तेसु अणेगसय० जाव किच्चा जाई इमाई वणस्सतिविहाणाई भवंति,तं जहा [दीपरत्नसागर संशोधितः] [335] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy