SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सतं-७, वग्गो- ,सत्तंसतं- , उद्देसो-१ 0 पढमो उद्देसो 0 [३२८] तेणं कालेणं तेणं समएणं जाव एवं वदासी जीवे णं भंते ! कं समयमणाहारए भवति ? गोयमा! पढमे समए सिय आहारए, सिय अणाहारए। बितिए समए सिय आहारए, सिय अणाहारए। ततिए समए सिय आहारए, सिय अणाहारए। चउत्थे समए नियमा आहारए। एवं दंडओ। जीवा य एगिंदिया य चउत्थे समए। सेसा ततिए समए। जीवे णं भंते! कं समयं सव्वप्पाहारए भवति? गोयमा! पढमसमयोववन्नए वा, चरमसमयभवत्थे वा, एत्थ णं जीवे सव्वप्पाहारए भवति। दंडओ भाणियव्वो जाव वेमाणियाणं। [३२९]किंसंठिते णं भंते! लोए पण्णते? गोयमा! सुपतिठगसंठिते लोए पण्णत्ते, हेठा वित्थिपणे जावउप्पिं उद्धमइंगाकारसंठिते। तंसि च णं सासयंसि लोगंसि हेठा वित्थिण्णंसि जाव उप्पिं उद्धमुइंगाकारसंठितंसि उप्पन्ननाणदंसणधरे अरहा जिणे केवली जीवे वि जाणति पासति, अजीवे वि जाणति पासति। ततो पच्छा सिज्झति जाव अंतं करेति। [३३०]समणोवासगस्स णं भंते! सामाइयकडस्स समणोवस्सए अच्छमाणस्स तस्स णं भंते! किं रियावहिया किरिया कज्जइ? संपराइया किरिया कज्जति? गोतमा! नो इरियावहिया किरिया कज्जति, संपराइया किरिया कज्जति। से केणठेणं जाव संपराइया.? गोयमा! समणोवासयस्स णं सामाइयकडस्स समणोवस्सए अच्छमाणस्स आया अहिकरणी भवति। आयाहिगरणवत्तियं च णं तस्स नो रियावहिया किरिया कज्जति, संपराइया किरिया कज्जति। से तेणठेणं जाव संपराइया.। [३३१]समणोवासगस्स णं भंते! पुव्वामेव तसपाणसमारंभे पच्चक्खाते भवति, पुढविसमारंभे अपच्चक्खाते भवति, से य पुढविं खणमाणे अन्नयरं तसं पाणं विहिंसेज्जा, से णं भंते! तं वतं अतिचरति? णो इणठे समढे, नो खलु से तस्स अतिवाताए आउति। समणोवासगस्स णं भंते! पुव्वामेव वणस्सतिसमारंभे पच्चक्खाते, से य पुढविं खणमाणे अन्नयरस्स रुक्खस्स मूलं छिंदेज्जा, से णं भंते! तं वतं अतिचरति? णो इणठे समठे, नो खलु से तस्स अतिवाताए आउटाति। [३३२]समणोवासए णं भंते! तहारूवं समणं वा माहणं वा फासुएसणि एसणिज्जेणं असणपाण-साइमेणं पडिलाभेमाणे किं लभति? गोयमा! समणोवासए णं तहारूवं समणं वा माहणं वा जाव पडिलाभेमाणे तहारुवस्स समणस्स वा माहणस्स वा समाहिं उप्पाएति, समाहिकारए णं तमेव समाहिं पडिलभति। समणोवासए णं भंते! तहारूवं समणं वा माहणं वा जाव पडिलाभेमाणे किं चयति? गोयमा! जीवियं चयति, २ दुच्चयं चयति, २ दुक्करं करेति, २ दुल्लभं लभति, २ बोहिं बुज्झति २ ततो पच्छा सिज्झति जाव अंतं करेति। [३३३]अत्थि णं भंते! अकम्मस्स गती पण्णायति? हंता, अत्थि। [दीपरत्नसागर संशोधितः] [120] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy