SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सतं-६, वग्गो - ,सत्तंसत्तं- , उद्देसो-७ [३०४] हट्ठस्स अणवगल्लस्स निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणु ति वच्चति ।। [३०५] सत्त पाणूणि से थोवे, सत्त थोवाइं से लवे। लवाणं सत्तहत्तरिए एस महत्ते वियाहिते ।। [३०६] तिणि सहस्सा सत्त य सयाई तेवत्तरिं च ऊसासा। एस मुहुतो दिट्ठो सव्वेहिं अणंतनाणीहिं ।। [३०७] एतेणं मुहत्तपमाणेणं तीसमुहुत्तो अहोरतो, पण्णरस अहोरता पक्खो, दो पक्खा मासो, दो मासा उऊ, तिण्णि उऊ अयणे, दो अयणा संवच्छरे, पंचसंवच्छरिए जुगे, वीसं जुगाई वाससयं, दस वाससयाई वाससहस्सं, सयं वाससहस्साई वाससतसहस्सं, चउरासीति वाससतसहस्साणि से एगे पुव्वंगे, चउरासीतिं पूच्वंगसयसहस्साइं से एगे पुव्वे, एवं तुडिअंगे तुडिए, अडडंगे अडडे, अववंगे अववे, हुहूअंगे हुहुए, उप्पलंगे उप्पले, पउमंगे पउमे, नलिणंगे नलिणे, अत्थनिठरंगे अत्थनिउरे, अउअंगे अठए, पउअंगे पठए य, नउअंगे नए य, चूलिअंगे चूलिया य, सीसपहेलिअंगे सीसपहेलिया। एताव ताव गणिए। एताव ताव गणियस्स विसए। तेण परं ओवमिए। से किं तं ओवमिए? ओवमिए दुविहे पण्णत्ते, तं जहा-पलिओवमे य, सागरोवमे य। से किं तं पलिओवमे? से किं तं सागरोवमे? [३०८] सत्थेण सुतिक्खेण वि छेत्तुं भेतुं च जं किर न सक्का। तं परमाणु सिद्धा वदंति आदिं पमाणाणं ।। [३०९]अणंताणं परमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सण्हसण्हिया ति वा, सण्हसण्हिया ति वा, उड्ढरेणू ति वा, तसरेणू ति वा, रहरेणू ति वा, वालग्गे ति वा, लिक्खा ति वा, जूया ति वा, जवमज्झे ति वा, अंगुले ति वा। अट्ठ उस्सण्हसण्हियाओ सा एगा सण्हसण्हिया, अट्ठ सण्हसण्हियाओ सा एगा उड्ढरेणू, अट्ठ उड्ढरेणूओ सा एगा तसरेणू, अट्ठ तसरेणूओ सा एगा रहरेणू अट्ठ रहरेणूओ से एगे देवकुरु-उत्तरकुरुगाणं मणूसाणं वालग्गे, एवं हरिवासरम्मग-हेमवत-एरण्णवताणं पुव्वविदेहाणं मणूसाणं अट्ठ वालग्गा सा एगा लिक्खा, अट्ठ लिक्खाओ सा एगा जूया, अट्ठ जूयाओ से एगे जवमज्झे, अट्ठ जवमज्झा से एगे अंगुले, एतेणं अंगुलपमाणेणं छ अंगुलाणि पादो, बारस अंगुलाई , चउव्वीसं अंगुलाणि रयणी, अडयालीसं अंगुलाई कुच्छी, छण्णउतिं अंगुलाणि से एगे दंडे ति वा, धणू ति वा, जूए ति वा, नालिया ति वा, अक्खे ति वा, मुसले ति वा, एतेणं धणुप्पमाणेणं दो धणुसहस्साई गाउयं, चत्तारि गाउयाइं जोयणं, एतेणं जोयणप्पमाणेणं जे पल्ले जोयणं आयामविक्खंभेणं, जोयणं उड्ढे उच्चत्तेणं तं तिउणं सविसेसं परिरएणं। से णं एगाहिय-बेहिय-तेहिय उक्कोसं सत्तरत्तप्परूढाणं संसठे सन्निचिते भरिते वालग्गकोडीणं, ते णं वालग्गे नो अग्गी दहेज्जा, नो वातो हरेज्जा, नो कुत्थेज्जा, नो परिविद्धंसेज्जा, नो पूतिताए हव्वमागच्छेज्जा। ततो णं वाससते वाससते गते एगमेगं वालग्गं अवहाय जावतिएणं कालेणं से पल्ले खीणे नीरए निम्मले निद्रुिते निल्लेवे अवहडे विसुद्धे भवति। से तं पलिओवमे। [३१०] एतेसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिया। तं सागरोवमस्स तु एक्कस्स भवे परीमाणं ।। [दीपरत्नसागर संशोधितः] [114] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy