SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सतं-६, वग्गो-,सत्तंसत्तं-, उद्देसो-७ [३११]एएणं सागरोवमपमाणेणं चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा, तिण्णि सागरोवम कोडाकोडीओ कालो सुसमा, दो सागरोवमकोडाकोडीओ कालो सुसमदूसमा, एगा सागरोवम कोडाकोडी बायालीसाए वाससहस्सेहिं ऊणिया कालो दूसमसुसमा एक्कवीसं वाससहस्साइं कालो दूसमा एक्कवीसं वाससहस्साइं कालो दूसमदूसमा । पुणरवि उस्सप्पिणीए एक्कवीसं वाससहस्साइं कालो दूसमसमा । एक्कवीसं वाससहस्साइं जाव चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा । सागरोवमकोडाकोडीओ कालो ओसप्पिणी । दस सागरोवमकोडाकोडीओ कालो उस्सप्पिणी । वीसं सागरोवम कोडाकोडीओ कालो ओसप्पिणी य उस्सप्पिणी य। [ ३१२]जंबुद्दीवे णं भंते! दीवे इमीसे ओसप्पिणीए सुसमसुसमाए समाए उत्तमट्ठपत्ताए भरहस्स वासस्स केरिसए आगारभावपडोगारे होत्था ? गोतमा ! बहुसमरमणिज्जे भू मिभागे होत्था, से जहानामए आलिंगपुक्खरे ति वा, एवं उत्तरकुरुवत्तव्वया नेयव्वा जाव आसयंति सयंति। तीसे णं समाए भारहे वासे तत्थ तत्थ देसे देसे तहिं तहिं बहवे उद्याला कुद्दाला जाव कुसविकुसविसुद्धरुक्खमूला जाव छव्विहा मणूसा अणुसज्जित्था, तं जहा० -पम्हगंधा मियगंधा अममा तेयली सहा सणिचारी । सेवं भंते! सेवं भंते! ति. । ० अट्ठमो उद्देसो 0 [३१३] कइ णं भंते! पुढवीओ पण्णत्ताओ? गोयमा ! अट्ठ पुढवीओ पण्णत्ताओ, तं जहारयणप्पभा जाव ईसीपब्भारा । अत्थि णं भंते! इमीसे रयणप्पभाए पुढवीए अहे गेहा ति वा गेहावणा ति वा? गोय मा! णो इणट्ठे समट्ठे। समट्ठे । *छट्ठे सए सत्तमो उद्देसो समत्तो * अत्थि णं भंते! इमीसे रयणप्पभाए अहे गामा ति वा जाव सन्निवेसा ति वा? नो इणट्ठे अत्थि णं भंते! इमीसे रयणप्पभाए पुढवीए अहे उराला बलाहया संसेयंति, सम्मुच्छंति, वासं वासंति? हंता, अत्थि। तिणि वि पकरिंति-देवो वि पकरेति, असुरो वि प., नागो वि प० । अत्थि णं भंते! इमीसे रयण. बादरे थणियसद्दे? हंता, अत्थि । तिणि वि पकरेंति । अत्थि णं भंते! इमीसे रयणप्पभाए अहे बादरे अगणिकाए? गोयमा ! नो इणट्ठे समट्ठे, नऽन्नत्थ विग्गहगतिसमावन्नएणं । अत्थि णं भंते! इमीसे रयण अहे चंदिम जाव तारारूवा ? नो इणट्ठे समट्ठे । अत्थि णं भंते! इमीसे रयणप्पभाए पुढवीए चंदाभा ति वा २ ? णो इणट्ठे समट्ठे । एवं दोच्चाए वि पुढवीए भाणियव्वं । एवं तच्चाए वि भाणियव्वं, नवरं देवो वि पकरेति, असुरो वि पकरेति णो णागो पकरेति । चउत्थीए वि एवं, नवरं देवो एक्को पकरेति, नो असुरो, नो नागो पकरेति । [115] [दीपरत्नसागर संशोधितः ] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy