SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सतं६, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ सयसहस्सेसु अन्नयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववज्जित्तए से णं भंते! मंदरस्स पव्वयस्स पुरत्थिमेणं केवतियं गच्छेज्जा, केवतियं पाउणेज्जा? गोयमा! लोयंतं गच्छेज्जा, लोयंतं पाउणिज्जा। से णं भंते! तत्थगए चेव आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्जा? गोयमा! अत्थेगइए तत्थगते चेव आहारेज्ज वा, परिणामेज्ज वा,सरीरं वा बंधेज्ज; अत्थेगइए ततो पडिनियत्तति, २ ता इहमागच्छइ, २ ता दोच्चं पि मारणंतियसमुग्घाएणं समोहण्णति,२ ता मंदरस्स पव्वयस्स पुरत्थिमेणं अंगुलस्स असंखेज्जतिभागमेतं वा संखेज्जति- भागमेतं वा, वालग्गं वा, वालग्गपहत्तं वा एवं लिक्खं जूयं जवं अंगुलं जाव जोयणकोडिं वा, जोयणकोडाकोडिं वा, संखेज्जेसु वा असंखेज्जेसु वा जोयणसहस्सेसु, लोगते वा एगपदेसियं सेढिं मोत्तूण असंखेज्जेसु पुढविकाइयावाससयसहस्सेसु अन्नयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववज्जेता तओ पच्छा आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्जा। जहा पुरत्थिमेणं मंदरस्स पव्वयस्स आलावगो भणिओ एवं दाहिणेणं, पच्चत्थिमेणं, उत्तरेणं, उड्ढे, अहे। जहा पुढविकाइया तहा एगिदियाणं सव्वेसिं एक्केक्कस्स छ आलावगा भाणियव्वा। जीवे णं भंते! मारणंतियसमुग्घातेणं समोहते, २ ता जे भविए असंखेज्जेसु बेंदियावाससयसहस्सेसु अन्नतरंसि बेंदियावासंसि बेइंदियताए उववज्जित्तए से णं भंते! तत्थगते चेव. जहा नेरइया। एवं जाव अणुतरोववातिया। जीवे णं भंते! मारणंतियसमुग्घातेणं समोहते, २ जे भविए पंचसु अणुतरेसु महतिमहालएसु महाविमाणेसु अन्नयरंसि अनुत्तरविमाणंसि अणुत्तरोववाइयदेवत्ताए उववज्जित्तए, से णं भंते! तत्थगते चेव जाव आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्जा। सेवं भंते! सेवं भंते! ति.।। *छठे सए छटो उहेसो समतो . 0 सत्तमो उद्देसो [३०२]अह णं भंते! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसि णं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलिताणं लिताणं पिहिताणं मुद्दियाणं लंछियाणं केवतियं कालं जोणी संचिट्ठति? गोयमा! जहन्नेणं अंतोमहत्तं उक्कोसेणं तिण्णि संवच्छराइं, तेण परं जोणी पमिलाति, तेण परं जोणी पविद्धंसति, तेण परं बीए अबीए भवति, तेणं परं जोणिवोच्छेदे पन्नत्ते समाणाउसो!। अह भंते! कलाय-मसूर-तिल-मुग्ग-मास-निप्फाव-कुलत्थ-आलिसंदगसईण-पलिमंथगमादीणं एतेसि णं धन्नाणं.? जहा सालीणं तहा एयाण वि, नवरं पंच संवच्छराइं। सेसं तं चेव। अह भंते! अयसि-कुसुंभग-कोद्दव-कंगु-वरग-रालग-कोदूसग-सणसरिसव-मूलाबीयमादीणं एतेसि णं धन्नाणं.? एताणि वि तहेव, नवरं सत्त संवच्छराइं। सेसं तं चेव। [३०३] एगमेगस्स णं भंते! मुहत्तस्स केवतिया ऊसासद्धा वियाहिया ? गोयमा! असंखेज्जाणं समयाणं समुदय-समिति-समागमेणं सा एगा आवलिय ति पवुच्चइ, संखेज्जा आवलिया ऊसासो, संखेज्जा आवलिया निस्सासो। [दीपरत्नसागर संशोधितः] [113] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy