SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो- ११ आगासपदेसे जहन्नपदे जीवपदेसा, सव्वजीवा असंखेज्जगुणा, उक्कोसपदे जीवपदेसा विसेसाहिया । सेवं भंते! सेवं भंते ति० । * एक्कारसमे सए दसमो उद्देसो समतो* ० एक्कारसो उद्देसो ० [५१४] तेणं कालेणं तेणं समएणं वाणियग्गामे नामं नगरे होत्था, वण्णओ। दूतिपला चेतिए, वण्णओ जाव पुढविसिलावट् ओ। तत्थ णं वाणियग्गामे नगरे सुदंसणे नामं सेट्ठी परिवसति अड्ढे जाव अपरिभूते समणोवासए अभिगयजीवाजीवे जाव विहरइ | सामी समोसढे जाव परिसा पज्जुवासति । तए णं से सुदंसणे सेट्ठी इमीसे कहाए लद्धट्ठे समाणे हट्ठतुट्ठे पहाते कय जाव पायच्छिते सव्वालंकारविभूसिए सातो गिहाओ पडिनिक्खमति, सातो गिहाओ प० २ सकोरें मल्लदामेणं छत्तेणं धरिज्जमाणेणं पायविहारचारेणं महया पुरिसवग्गुरापरिक्खित्ते वाणियग्गामं नगरं मज्झंमज्झेणं निग्गच्छति, निग्गच्छित्ता जेणेव दूतिपलासए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, ते0 30 २ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं जहा- सचित्ताणं दव्वाणं जहा उसभदत्तो जाव तिविहाए पज्जुवासणाए पज्जुवासति । तणं समणे भगवं महावीरे सुदंसणस्स सेट्ठिस्स तीसे य महतिमहालियाए जाव आह भवति । तए णं से सुदंसणे सेट्ठी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा निसम्म हट्ठतुट्ठ0 उट्ठाए उट्ठेति, उ0२ समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वदासी कतिविधे णं भंते! काले पन्नत्ते ? सुदंसणा ! चव्विहे काले पन्नत्ते, तं जहा--पमाणकाले, अहाउनिव्वत्तिकाले, मरणकाले, अद्धाकाले । से किं तं पमाणकाले ? पमाणकाले दुविहे पन्नत्ते, तं जहा -- दिवसप्पमाणकाले य, रतिप्पमाणकाले य चउपोरिसिए दिवसे, चउपोरिसिया राती भवति । [५१५] उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति। जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति । जदा णं भंते! उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति तदा णं कति भागमुहुत्तभागेणं परिहायमाणी परिहायमाणी जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति? जदा णं जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति तदा णं कतिभागमुहुत्तभागेणं परिवड्ढमाणी परिवड्ढमाणी उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवइ ? सुदंसणा ! जदा णं उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति तदा णं बावीससयभागमुहुत्तभागेणं परिहायमाणी परिहायमाणी जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति । जदा वा जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भव णं बावीससयभागमुहुत्तभागेणं परिवड्ढमाणी परिवड्ढमाणी उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा [५-भगवई] [दीपरत्नसागर संशोधितः ] [239]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy