SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो-११ पोरिसी भवति । कदा णं भंते! उक्कोसिआ अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा पोरिसी भव? जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवति ? सुदंसणा ! जदा णं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राती भवति तदा णं उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स पोरसी भवति, जहन्निया तिमुहुत्ता रातीए पोरिसी भवति । जदा वा उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहन्नए दुवालसमुहत्ते दिवसे भवति तदा णं उक्कोसिया अद्धपंचममुहुत्ता रातीए पोरिसी भवइ, जहनिया तिमुहुत्ता दिवसस्स पोरिसी भवइ । कदा णं भंते! उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राती भवति ? कदा वा उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवइ ? सुदंसणा ! सुदंसणा ! आसाढपुण्णिमाए उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राती भवइ; पोसपुण्णिमाए णं उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवति । अत्थि णं भंते! दिवसा य रातीओ य समा चेव भवंति ? हंता, अत्थि । कदा णं भंते! दिवसा य रातीओ य समा चेव भवंति ? सुदंसणा ! चेत्तासोयपुण्णिमासु णं, एत्थ णं दिवसा य रातीओ य समा चेव भवंति; पन्नरसमुहुत्ते दिवसे, पन्नरसमुहुत्ता राती भवति; चभागमुहुत्तभागूणा चठमुहुत्ता दिवसस्स वा रातीए वा पोरिसी भवइ । से तं पमाणकाले । [५१६] से किं तं अहाउनिव्वत्तिकाले ? अहाउनिव्वत्तिकाले, जं णं जेणं नेरइएण वा तिरिक्खजोणिएण वा मणुस्सेण वा देवेण वा अहाउयं निव्वत्तियं से त्तं अहाउनिव्वत्तिकाले । से किं तं मरणकाले? मरणकाले, जीवो वा सरीराओ, सरीरं वा जीवाओ से तं मरणकाले । से किं तं अद्धाकाले ? अद्धाकाले अणेगविहे पन्नत्ते से णं समयट्ठयाए आवलियट्ठयाए जाव उस्सप्पिणिअट्ठयाए । एस णं सुदंसणा! अद्धा दोहारच्छेदेणं छिज्जमाणी जाहे विभागं नो हव्वमागच्छति से त्तं समए समयट्ठताए । असंखेज्जाणं समयाणं समुदयसमितिसमागमेणं सा एगा 'आवलिय'त्ति पवुच्चइ । संखेज्जाओ आवलियाओ जहा सालिउद्देसए जाव तं सागरोवमस्स उ एगस्स भवे परीमाणं । वा? एएहि णं भंते! पलिओवम-सागरोवमेहिं किं पयोयणं? सुदंसणा ! एएहि णं पलिओवमसागरोवमेहिं नेरतिय-तिरिक्खजोणिय मणुस्स - देवाणं आठयाइं मविज्जति। [५१७] नेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता? एवं ठितिपदं निरवसेसं भाणियव्वं जाव अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पण्णत्ता । [५१८] अत्थि णं भंते! एतेसिं पलिओवम-सागरोवमाणं खए ति वा अवचए ति वा? हंता, अत्थि। से केणट्ठेणं भंते! एवं वुच्चति अत्थि णं एएसिं पलिओवमसागरोवमाणं जाव अवचये ति एवं खलु सुदंसणा! तेणं कालेणं तेणं समएणं हत्थिणापुरे नामं नगरे होत्था, वण्णओ। सहसंबवणे उज्जाणे, वण्णओ। [दीपरत्नसागर संशोधितः] [240] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy