SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो- ११ तत्थ णं हत्थिणापुरे नगरे बले नामं राया होत्था, वण्णओ । तस्स णं बलस्स रण्णो पभावती नामं देवी होत्था, सुकुमाल० वण्णओ जाव विहरति । तए णं सा पभावती देवी अन्नया कयाइ तंसि तारिसगंसि वासघरंसि अब्भिंतरओ सचित्तकम्मे बाहिरतो दूमियघट्ठमट्ठे विचित्तउल्लोगचिल्लियतले मणिरतणपणासियंधकारे बहुसमसुविभत्त देसभा पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिए कालागरु-पवरकुंदुरुक्क-तुरुक्क धूवमघमघेंत गंधुद्धताभिरामे सुगंधवरगंधिए गंधवट्भूिते तंसि तारिसगंसि सयणिज्जंसि सालिंगणवपीए उभओ बिब्बोयणे दुहओ उन्नए मज्झे णय-गंभीरे गंगापुलिणवालुयउद्दालसालिसए ओयवियखोमियदुगुल्लपट् पलिच्छायणे सुविरइयरयत्ताणे रत्तंसुयसंवुए.. . सुरम्मे आइणग- रूय- बूर-नवणीय- तूलफासे सुगंधवरकुसुमचुण्णसयणोवयाकलि अद्धरत्त-काल समयंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी अयमेयारूवं ओरालं कल्लाणं सिवं धन्नं मंगल्लं सस्सिरीयं महासुविणं सुविणे पासित्ताणं पडिबुद्धा हार रयय - खीर-सागर - ससंककिरण दगरय-रययमहासेलपंडुरतरोरु-रमणिज्ज-पेच्छणिज्जं-थिर- लट्ठपउट्ठ-वट् पीवर सुसिलिट्ठ- विसिट्ठ-तिक्खदाढा - विडंबितमुहंपरिकम्मिय जच्चकमलकोमलमाइयसोभंतलट्ठउट्ठे रत्तुप्पलपत्तमउयसुकुमालतालुजीहं मूसागयपवरकणगतावितआवत्तायंतवट्तडिविमलसरिसनयणं विसालपीवरोरुपडिपुण्णविमलखंधं मिठविसदसुहुमलक्खणपसत्थ वित्थिण्णकेसरसडोवसोभियं ऊसियसुनिमितसुजातअप्फोडितणंगूलं सोमं सोमाकारं लीलायंतं जंभायंतं नहयलातो ओवयमाणं निययवदणकमलसरमतिवयंतं सीहं सुविणे पासित्ताणं पडिबुद्धा । तए णं सा पभावती देवी अयमेयारूवं ओरालं जाव सस्सिरीयं महासुविणं सुविणे पासित्ताणं पडिबुद्धा समाणी हट्ठतुट्ठ जाव हिदया धाराहयकलंबगं पिव समूसवियरोमकूवा तं सुविणं ओगिण्हति, ओगिण्हित्ता सयणिज्जाओ अब्भुट्ठेति, अतुरियमचवलमसंभंताए अविलंबिताए रायहंससरिसीए गतीए जेणेव बलस्स रण्णो सयणिज्जे तेणेव उवागच्छति, ते० बलं रायं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं मियमहुरमंजुलाहिं गिराहिं संलवमाणी संलवमाणी पडिबोहेति, पडि० २ बलेणं रण्णा अब्भणुण्णाया समाणी नाणामणि- रयणभत्तिचित्तंसि भद्दासणंसि णिसीयति, णिसीयित्ता आसत्था वीसत्था सुहासणवरगया बलं रायं ताहिं इट्ठाहिं कंताहिं जाव संलवमाणी संलवमाणी एवं वयासी -- एवं खलु अहं देवाणुप्पिया ! अज्ज तंसि तार सयणिज्जंसि सालिंगण० तं चेव जाव नियगवयणमतिवयंतं सीहं सुविणे पासित्ताणं पडिबुद्धा । तं णं देवाप्पिया ! एतस्स ओरालस्स जाव महासुविणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति? तणं से बले राया पभावतीए देवीए अंतियं एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठ जाव हयहियये धाराहतणीमसुरभिकुसुमं व चंचुमालइयतणू ऊसवियरोमकूवे तं सुविणं ओगिण्हइ, ओ० २ ह पविसति, ईहं प0 २ अप्पणो साभाविएणं मतिपुव्वएणं बुद्धिविण्णाणेणं तस्स सुविणस्स अत्थोग्गहणं करेति, तस्स0 क० २ पभावतिं देविं ताहिं इट्ठाहिं जाव मंगल्लाहिं मियमहुरसस्सिरीयाहिं वग्गूहिं संलवमाणे संलवमाणे एवं वयासी "ओराले णं तुमे देवी! सुविणे दिट्ठे, कल्लाणे णं तुमे जाव सस्सिरीए णं तुमे देवी! सुवि दिट्ठे, आरोग्गतुट्ठि-दीहाउ-कल्लाण- मंगलकारए णं तुमे देवी! सुविणे दिट्ठे, अत्थलाभो देवाणुप्पिए !, भोगलाभो देवाणुप्पिए !, पुत्तलाभो देवाणुप्पिए !, रज्जलाभो देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए! णवण्हं [दीपरत्नसागर संशोधितः] [241] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy