SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो- १० अहोभिमुहे पयाते। तेणं कालेणं तेणं समएणं वाससहस्साउए दारए पयाए । तए णं तस्स दारगस्स अम्मापियरो पहीणा भवंति णो चेव णं ते देवा लोगंतं संपाठणंति । तए णं तस्स दारगस्स आउए पहीणे भवति, णो चेव णं जाव संपाठणंति । तए णं तस्स दारगस्स अट्ठिमिंजा पहीणा भवंति, णो चेव णं ते देवा लोगंतं संपाठणंति। तए णं तस्स दारगस्स आसत्तमे वि कुलवंसे पहीणे भवति, नो चेव णं ते देवा लोगंतं संपाठणंति। तए णं तस्स दारगस्स नाम गोते वि पहीणे भवति, नो चेव णं ते देवा लोगंत संपाठणंति । `तेसि णं भंते! देवाणं किं गए बहुए, अगए बहुए?' 'गोयमा ! गए बहुए, नो अगए बहुए, गयाओ से अगए असं-खेज्जइभागे, अगयाओ से गए असंखेज्जगुणे । लोए णं गोतमा ! एमहालए पन्नत्ते।' अलोए णं भंते! केमहालए पन्नत्ते ? गोयमा ! अयं णं समयखेत्ते पणयालीसं जोयणसयसहस्साइं आयामविक्खंभेणं जहा खंदए जाव परिक्खेवेणं । तेणं कालेणं तेणं समएणं दस देवा महिड्ढीया तहेव जाव संपरिक्खित्ताणं चिट्ठेज्जा, अहे णं अट्ठ दिसाकुमारिमहत्तरियाओ अट्ठ बलिपिंडे गहाय माणुसुत्तरपव्वयस्स चउसु वि दिसासु चसु वि विदिसासु बहियाभिमुहीओ ठिच्चा अट्ठ बलिपिंडे जमगसमगं बहियाभिमुहीओ पक्खिवेज्जा । पभू णं गोयमा! तओ एगमेगे देवे ते अट्ठ बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए । ते णं गोयमा ! देवा ताए उक्किट्ठाए जाव देवगईए लोगंते ठिच्चा असब्भावपट्ठवणाए एगे देवे पुरत्थाभिमुहे पयाए, एगे देवे दाहिणपुरत्थाभिमुहे पयाते, एवं जाव उत्तरपुरत्थाभिमुहे, एगे देवे उड्ढाभिमुहे एगे देवे अहोभिमुहे पयाए। तेणं कालेणं तेणं समएणं वाससयसहस्साउए दारए पयाए । तए णं तस्स दारगस्स अम्मापियरो पहीणा भवंति, नो चेव णं ते देवा अलोयंतं संपाठणंति । तं चेव जाव तेसि णं देवाणं किं गए बहुए, अगए बहुए?' 'गोयमा ! नो गते बहुए, अगते बहुए, गयाओ से अगए अनंतगुणे, अगयाओ से गए अनंतभागे। अलोए णं गोयमा ! एमहालए पन्नत्ते । ' [५१२] लोगस्स णं भंते! एगम्मि आगासपएसे जे एगिंदियपएसा जाव पंचिंदियपदेसा अनिंदियपएसा अन्नमन्नबद्धा जाव अन्नमन्नघडत्ताए चिट्ठति, अत्थि णं भंते! अन्नमन्नस्स किंचि आबाहं वा वाबाहं वा उप्पाएंति, छविच्छेदं वा करेंति ? णो इणट्ठे समट्ठे । से केणट्ठेणं भंते! एवं वुच्चइ लोगस्स णं एगम्मि आगासपएसे जे एगिंदियपएसा जाव चिट्ठति नत्थि णं ते अन्नमन्नस्स किंचि आबाहं वा जाव करेंति ? गोयमा ! से जहानामए नट्या सिया सिंगारागारचारुवेसा जाव कलिया रंगट्ठाणंसि जणसयाउलंसि जणसयसहस्साउलंसि बत्तीसतिविधस्स नट्स्स अन्नयरं नट् विहिं उवदंसेज्जा से नूणं गोयमा ! ते पेच्छगा तं नट्यिं अणिमिसाए दिट्ठीए सव्वओ समंता समभिलोएंति ? 'हंता, समभिलोएंति' । ताओ णं गोयमा ! दिट्ठीओ तंसि नट्यिंसि सव्वओ समंता सन्निवडियाओ? 'हंता, सन्निवडियाओ।' अत्थि णं गोयमा ! ताओ दिट्ठीओ तीसे नट्या किंचि आबाहं वा वाबाहं वा उप्पाएंति, छविच्छेदं वा करेंति? `णो इणट्ठे समट्ठे ।' सा वा नट्या तासिं दिट्ठीगं किंचि आबाहं वा वाबाहं वा उप्पाएति, छविच्छेदं वा करे ? णो इणट्ठे समट्ठे ।' ताओ वा दिट्ठीओ अन्नमन्नाए दिट्ठीए किंचि आबाहं वा वाबाहं वा उप्पाएंति, छविच्छेदं वा करेंति? `णो इणट्ठे समट्ठे ।' सेतेणट्ठेणं गोयमा ! एवं वुच्चति तं चेव जाव छविच्छेदं वा न करेंति। [५१३] लोगस्स णं भंते! एगम्मि आगासपएसे जहन्नपदे जीवपदेसाणं, उक्कोसपदे जीवपदेसाणं, सव्वजीवाण य कतरे कतरेहिंतो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा लोगस्स एगम्मि [दीपरत्नसागर संशोधितः ] [238] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy