________________
सतं-३१, वग्गो-,सत्तंसत्तं-, उद्देसो-२
धूमप्पभपुढविकण्हलेस्सखुड्डाकडजुम्मनेरइया णं भंते! कओ उववज्जंति ? एवं चेव
एवं तमाए वि, असत्तमाए वि, नवरं उववातो सव्वत्थ जहा वक्कंतीए ।
कण्हलेस्सखुड्डागतेयोगनेरइया णं भंते! कओ उववज्जंति ? 0 एवं चेव, नवरं तिन्नि वा, सत्त वा, एक्कारस वा, पण्णरस वा संखेज्जा वा असंखेज्जा वा । सेसं तं चेव ।
एवं जाव अहेसत्तमाए वि ।
निरवसेसं ।
कण्हलेस्सखुड्डागदावरजुम्मनेरइया णं भंते! कओ उववज्जंति ?0 एवं चेव, नवरं दो वा, छ वा, दस वा, चोद्दस वा । सेसं तं चेव ।
एवं धूमप्पभावि जाव अहेसत्तमाए ।
कण्हलेस्सखुड्डाकलियोगनेरइया णं भंते! कओ उववज्जंति ?0 एवं चेव, नवरं एक्को वा, पंच वा, नव वा, तेरस वा संखेज्जा वा, असंखेज्जा वा । सेसं तं चेव । एवं धूमप्पभावि, तमाए वि, अहेसत्तमाए वि ।
सेवं भंते! सेवं भंते! ति० ।
चेव ।
णं भंते! कओ
[१००५] नीललेस्सखुड्डाकडजुम्मनेरइया कण्हलेस्सखुड्डाकडजुम्मा, नवरं उववातो जो वालुयप्पभाए । सेसं तं चेव ।
वालुयप्पभपुढविनीललेस्सखुड्डाकडजुम्मनेरड्या ? एवं चेव ।
एवं पंकप्पभाए वि एवं धूमप्पभाए वि ।
* एगतीसइमे सते बीइओ उद्देसो समत्तो * ० तइओ उद्देसओ o
एवं सु वि जुम्मेसु, नवरं परिमाणं जाणियव्वं परिमाणं जहा कण्हलेस्सउद्देसए । सेसं तहेव सेवं भंते! सेवं भंते! ति०।
* एगतीसइमे सते तइओ उद्देसो समत्तो*
० चउत्थो उद्देसो ०
[१००६]काउलेस्सखुड्डाकडजुम्मनेरतिया णं भंते! कओ उववज्जंति ?0 एवं जहेव कण्हलेस्सखुड्डाकडजुम्म०, नवरं उववातो जो रयणप्पभाए । सेसं तं चेव ।
उववज्जंति?0 एवं जहेव
रयणप्पभपुढविकाउलेस्सखुड्डाकडजुम्मनेरतिया णं भंते! कओ उववज्जंति? 0 एवं चेव । एवं सक्करप्पभाए वि एवं वालुयप्पभाए वि ।
एवं चसु वि जुम्मेसु, नवरं परिमाणं जाणियव्वं, परिमाणं जहा कण्हलेस्सउद्देसए । सेसं एवं
सेवं भंते! सेवं भंते! त्ति० ।
[दीपरत्नसागर संशोधितः]
* एगतीसइमे सते चउत्थो उहेसो समत्तो*
० पंचमो उद्देसो ०
[१००७]भवसिद्धीयखुड्डाकडजुम्मनेरइया णं भंते! कओ उववज्जंति? किं नेरइए ? एवं जहेव
[५-भगवई
[521]