SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ सतं-१६, वग्गो-,सत्तंसत्तं-, उद्देसो-५ [६७५] जावं च णं समणे भगवं महावीरे भगवतो गोयमस्स एयमट्ठे परिकहेति तावं च णं से देवे तं देसं हव्वमागए । तए णं से देवे समणं भगवं महावीरं तिक्खुत्तो वंदति नम॑सति, २ एवं वदासी--"एवं खलु भंते! महासुक्के कप्पे महासामाणे विमाणे एगे मायिमिच्छद्दिट्ठिउववन्नए देवे ममं एवं वदासी-`परिणममाणा पोग्गला नो परिणया, अपरिणया; परिणमंतीति पोग्गला नो परिणया, अपरिणया' । तए णं अहं तं मायिमिच्छद्दिट्ठउववन्नगं देवं एवं वदामि-- परिणममाणा पोग्गला परिणया, नो अपरिणया; परिणमंतीति पोग्गला परिणया, णो अपरिणया । से कहमेयं भंते! एवं?" गंगदत्ता!' ई समणे भगवं महावीरे गंगदत्तं देवं एवं वदासी- अहं पि णं गंगदत्ता ! एवमाइक्खामि० ४ परिणममाणा पोग्गला जाव नो अपरिणया, सच्चमेसे अट्ठे । तणं से गंगदत्ते देवे समणस्स भगवतो महावीरस्स अंतियं एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठ0 समणं भगवं महावीरं वंदति नम॑सति, २ नच्चासन्ने जाव पज्जुवासइ । तए णं समणे भगवं महावीरे गंगदत्तस्स देवस्स तीसे य जाव धम्मं परिकहेति जाव आराहए भवति । तए णं से गंगदत्ते देवे समणस्स भगवतो महावीरस्स अंतिये धम्मं सोच्चा निसम्म हट्ठतुट्ठ0 उट्ठाए उट्ठेति, 30 २ समणं भगवं महावीरं वंदति नम॑सति, २ एवं वदासी - अहं णं भंते! गंगदत्ते देवे किं भवसिद्धिए अभवसिद्धिए? एवं जहा सूरियाभो जाव बत्तीसतिविहं नट् विहिं उवदंसेति, उव० २ जाव तामेव दिसं पडिगए। [६७६] भंते! 'त्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वदासी - गंगदत्तस्स णं भंते! देवस्स सा दिव्वा देविड्ढी दिव्वा देवजुती जाव अणुप्पविट्ठा? गोयमा ! सरीरं गया, सरीरं अणुप्पविट्ठा। कूडागारसालादिट्ठतो जाव सरीरं अणुप्पविट्ठा। अहो ! णं भंते! गंगदत्ते देवे महिड्ढीए जाव महेसक्खे। गंगदत्तेणं भंते! देवेणं सा दिव्वा देविड्ढी दिव्वा देवजुती किणा लद्धा जाव जं णं गंगदत्तेणं देवेणं सा दिव्वा देविड्ढी जाव अभिसमन्नागया? 'गोयमा!' ई समणे भगवं गोयमं एवं वदासी --"एवं खलु गोयमा!"तेणं कालेणं तेणं समयेणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणापुरे णामं नगरे होत्था, वण्णओ। सहसंबवणे उज्जाणो, वण्णओ। तत्थ णं हत्थिणापुरे नगरे गंगदत्ते नामं गाहावती परिवसति अड्ढे जाव अपरिभूते । तेणं कालेणं तेणं समयेणं मुणिसुव्वए अरहा आदिगरे जाव सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं जाव पकड्ढिज्जमाणेणं पकड्ढिज्जमाणेणं सीसगणसंपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगामं जाव जेणेव सहसंबवणे उज्जाणे जाव विहरति । परिसा निग्गता जाव पज्जुवासति । तए णं से गंगदत्ते गाहावती इमीसे कहाए लद्धट्ठे समाणे हट्ठतुट्ठ0 ण्हाते कतबलिकम्मे जाव सरीरे सातो गिहातो पडिनिक्खमति, २ पादविहारचारेणं हत्थिणापुरं नगरं मज्झंमज्झेणं निग्गच्छति, नि० २ जेणेव सहसंबवणे उज्जाणे जेणेव मुणिसुव्वए अरहा तेणेव उवागच्छड़, उवा० २ मुणिसुव्वयं अरहं तिक्खुतो आयाहिणपयाहिणं जाव तिविहाए पज्जुवासणाए पज्जुवासति । तए णं मुणिसुव्वए अरहा गंगदत्तस्स गाहावतिस्स तीसे य महति जाव परिसा पडिगता। तए णं से गंगदत्ते गाहावती मुणिसुव्वयस्स अरहओ अंतियं धम्मं सोच्चा निसम्म [दीपरत्नसागर संशोधितः ] [344] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy