SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ सतं-१६, वग्गो-,सत्तंसत्तं-, उद्देसो-५ वण्णओ। तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पज्जुवासति । तेणं कालेणं तेणं समएणं सक्के देविंदे देवराया वज्जपाणी एवं जहेव बितियउद्देसए तहेव दिव्वेणं जाणविमाणेणं आगतो जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २ ता जाव नमंसित्ता एवं वदासि -- देवे णं भंते! महिड्ढीए जाव महेसक्खे बाहिरए पोग्गले अपरियादिइत्ता पभू आगमित्तए? नो इणट्ठे समट्ठे। पभू । देवे णं भंते! महिड्ढीए जाव महेसक्खे बाहिरए पोग्गले परियादिइत्ता पभू आगमित्तए? हंता, देवे णं भंते! महिड्ढीए एवं एतेणं अभिलावेणं गमित्तए । एवं भासित्तए वा, विआगरितए वा, उम्मिसावेत्तए वा निमिसावेत्तए वा, आउं वेत्तए वा पसारेत्तए वा, ठाणं वा सेज्जं वा निसीहियं वा चेइत्तए वा, एवं विव्वित्तए वा, एवं परियारेत्तए वा? जाव हंता, पभू । इमाइं अट्ठ उक्खित्तपसिणवागरणाइं पुच्छति, इमाइं० २ संभंतियवंदणएणं वंदति, संभंतिय0 २ तमेव दिव्वं जाणविमाणं दूहति, २ जामेव दिसं पाठब्भूए तामेव दिसं पडिगते । [६७४] भंते!' ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, २ एवं वयासी-अन्नदा णं भंते! सक्के देविंदे देवराया देवाणुप्पियं वंदति नम॑सति, वंदि० २ सक्कारेति जाव पज्जुवासति, किं णं भंते! अज्ज सक्के देविंदे देवराया देवाणुप्पियं अट्ठ उक्खित्तपसिणवागरणाई पुच्छइ, २ संभंतियवंदणएणं वंदति०, २ जाव पडिगए? 'गोयमा ! ' दि समणे भगवं महावीरे भगवं गोयमं एवं वदासि- एवं खलु गोयमा! तेणं कालेणं तेणं समएणं महासुक्के कप्पे महासामाणे विमाणे दो देवा महिड्ढीया जाव महेसक्खा एगविमाणंसि देवत्ताए उववन्ना, तं जहा -- मायिमिच्छादिट्ठिउववन्नए, अमायिसम्मद्दिट्ठिउववन्नए । तए णं से मायिमिच्छादिट्ठिउववन्नए देवे तं अमायिसम्मद्दिट्ठिउववन्नगं देवं एवं वदासि- परिणममाणा पोग्गला नो परिणया, अपरिणया; परिणमंतीति पोग्गला नो परिणया, अपरिणया । तए णं से अमायिसम्मद्दिट्ठीउववन्नए देवे तं मायिमिच्छद्दिट्ठिउववन्नगं देवं एवं वयासी - परिणममाणा पोग्गला परिणया, नो अपरिणया; परिणमंतीति पोग्गला परिणया, नो अपरिणया । तं मायिमिच्छद्दिट्ठीउववन्नगं देवं एवं पडिहणइ, एवं पडिहणित्ता ओहिं परंजति, ओहिं० २ ममं ओहिणा आभोएति, ममं० २ अयमेयारूवे जाव समुप्पज्जित्था - एवं खलु समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे उल्लुयतीरस्स नगरस्स बहिया एगजंबुए चेइए अहापडिरूवं जाव विहरति, तं सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पज्जुवासित्ता इमं एयारूवं वागरणं पुच्छित्तए' ति कट्प एवं संपेहेति, एवं संपेहित्ता चउहि वि सामाणियसाहस्सीहिं० परियारो जहा सूरियाभस्स जाव निग्घोसनाइतरवेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव उल्लुयतीरे नगरे जेणेव एगजंबुए चेतिए जेणेव ममं अंतियं तेव पहारेत्थ गमणाए । तए णं से सक्के देविंदे देवराया तस्स देवस्स तं दिव्वं देविड्ढि दिव्वं देवजुतिं दिव्वं देवाणुभावं दिव्वं तेयलेस्सं असहमाणे ममं अट्ठ उक्खित्तपसिणवागरणाई पुच्छति, पु० २ संभंतिय जाव पडिगए। [दीपरत्नसागर संशोधितः ] [343] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy