SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ सतं-१६, वग्गो- ,सत्तंसतं- , उद्देसो-४ जाल 0 चउत्थो उद्देसो 0 [६७२] रायगिहे जाव एवं वदासि जावतियं णं भंते! अन्नगिलायए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्म नरएस नेरतिया वासेण वा वासेहि वा वाससतेण वा खवयंति? णो इणठे समठे। जावतियं णं भंते! चउत्थभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरतिया वाससतेण वा वाससतेहि वा वाससहस्सेण वा खवयंति? णो इणढे समठे। जावतियं णं भंते! छट्ठभत्तिए समणे निग्गंथे कम्म निज्जरेति एवतियं कम्मं नरएस नेरतिया वाससहस्सेण वा वाससहस्सेहि वा वाससयसहस्सेण वा खवयंति? णो इणढे समठे। जावतियं णं भंते! अठभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएस नेरइया वाससयसहस्सेण वा वाससयसहस्सेहि वा वासकोडीए वा खवयंति? नो इणठे समठे। जावतियं णं भंते! दसमभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएस नेरतिया वासकोडीए वा वासकोडीहिं वा वासकोडाकोडीए वा खवयंति? नो इणठे समठे। से केणठेणं भंते! एवं वुच्चति--जावतियं अन्नगिलातए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरतिया वासेण वा वासेहि वा वाससएण वा नो खवयंति, जावतियं चउत्थभत्तिए, एवं तं चेव पुव्वभणियं उच्चारेयव्वं जाव वासकोडाकोडीए वा नो खवयंति? गोयमा! से जहानामए-केयि पुरिसे जुण्णे जराजज्जरियदेहे सिढिलतयावलितरंगसंपिणद्धगत्ते पविरलपरिसडियदंतसेढी उण्हाभिहए तण्हाभिहए आउरे झंझिते पिवासिए दुब्बले किलंते एगं महं कोसंबगंडियं सुक्खं जडिलं गंठिल्लं चिक्कणं वाइद्धं अपत्तियं मुंडेण परसुणा अक्कमेज्जा, तए णं से पुरिसे महंताई महंताई सद्दाई करेइ, नो महंताई महंताई दलाई अवद्दालेति, एवामेव गोयमा! नेरइयाणं पावाई कम्माइं गाढीकयाई चिक्कणीकयाइं एवं जहा छट्ठसए जाव नो महापज्जवसाणा भवंति। से जहा वा केयि पुरिसे अहिकरणिं आउडेमाणे महया जाव नो महापज्जवसाणा भवंति। से जहानामए- केयि पुरिसे तरुणे बलवं जाव मेहावी निठणसिप्पोवगए एगं महं सामलिगंडियं उल्लं अजडिलं अगंठिल्लं अचिक्कणं अवाइद्धं सपत्तियं तिक्खेण परसुणा अक्कमेज्जा, तए णं से पुरिसे नो महंताई महंताई सद्दाई करेति, महंताई महंताई दलाई अवद्दालेति, एवामेव गोयमा! समणाणं निग्गंथाणं अहाबादराई कम्माई सिढिलीकयाई णिट्ठियाई कयाइं जाव खिप्पामेव परिविद्धत्थाई भवंति, जावतियं तावतियं जाव महापज्जवसाणा भवंति। से जहा वा केयि पुरिसे सुक्कं तणहत्थगं जायतेयंसि पक्खिवेज्जा एवं जहा छट्ठसए तहा अयोकवल्ले वि जाव महापज्जवसाणा भवंति। सेतेणठेणं गोयमा! एवं वुच्चइ जावतियं अन्नइलायए समणे निग्गंथे कम्मं निज्जरेइ० तं चेव जाव वासकोडाकोडीए वा नो खवयंति। सेवं भंते! सेवं भंते! जाव विहरइ। *सोलसमे सए चउत्थो उद्देसो समतोल 0 पंचमो उद्देसो 0 [६७३] तेणं कालेणं तेणं समएणं उल्लुयतीरे नामं नगरे होत्था। वण्णओ। एगजंबुए चेइए। [दीपरत्नसागर संशोधितः]] [342] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy