________________
सतं-१६, वग्गो - ,सत्तंसत्तं- , उद्देसो-५
हठ्ठतुट्ठ0 उट्ठाए उठेति, 30२ मुणिसुव्वतं अरहं वंदति नमसति, वं0 २ एवं वदासी--सद्दहामि णं भंते! निग्गंथं पावयणं जाव से जहेयं तुब्भे वदह। जं नवरं देवाणुप्पिया! जेठ्ठपुत्तं कुइंबे ठावेमि, तए णं अहं देवाणुप्पियाणं अंतियं मुंडे जाव पव्वयामि'। अहासुहं देवाणुप्पिया! मा पडिबंध'।
तए णं से गंगदत्ते गाहावती मुणिसुव्वतेणं अरहया एवं वुत्ते समाणे हट्टतुट्ठ0 मुणिसुव्वतं अरहं वंदति नमंसति, वं0 २ मुणिसुव्वयस्स अरहओ अंतियाओ सहसंबवणाओ उज्जाणातो पडिनिक्खमति, पडि0 २ जेणेव हत्थिणापुरे नगरे जेणेव सए गिहे तेणेव उवागच्छति, उवा०२ विपुलं असण-पाण0 जाव उवक्खडावेइ, उव०२ मित्त-णाति-णियग0 जाव आमंतेति, आ०२ ततो पच्छा पहाते जहा पूरणे जाव जेट्ठपुत्तं कुडुंबे ठावेति, ठा0 २ तं मित्त-णाति0 जाव जेठ्ठपुतं च आपुच्छति, आ0 २ पुरिससहस्सवाहिणिं सीयं दूहति, पुरिससह० २ मित्त-णाति-नियग0 जाव परिजणेणं जेठ्ठपुत्तेण य समणुगम्ममाणमग्गे सव्विड्ढीए जाव णादितरवेणं हत्थिणापुरं नगरं मज्झमज्झेणं निग्गच्छति, नि0 २ जेणेव सहसंबवणे उज्जाणे तेणेव उवागच्छति, 30२ छत्तादिए तित्थगरातिसए पासति, एवं जहा उद्दायणो जाव सयमेव आभरणं ओमुयइ, स० २ सयमेव पंचमुट्ठियं लोयं करेइ, स० २ जोणेव मुणिसुव्वये अरहा, एवं जहेव उद्दायणो तहेव पव्वइओ। तहेव एक्कारस अंगाई अधिज्जइ जाव मासियाए संलेहणाए सठिं भत्ताई अणसणाए जाव छेदेति, सळिं0 २ आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा महासुक्के कप्पे महासामाणे विमाणे उववायसभाए देवसयणिज्जंसि जाव गंगदत्तदेवताए उववन्ने।
"तए णं से गंगदत्ते देवे अहणोववन्नमेतए समाणे पंचविहाए पज्जत्तीए पज्जतीभावं गच्छति, तं जहा--आहारपज्जत्तीए जाव भासा-मणपज्जत्तीए।
एवं खलु गोयमा! गंगदत्तेणं देवेणं सा दिव्वा देविड़ढी जाव अभिसमन्नागया।
गंगदत्तस्स णं भंते! देवस्स केवतियं कालं ठिती पन्नता? गोयमा! सत्तरसागरोवमाइं ठिती पन्नत्ता।
गंगदत्ते णं भंते! देवे ताओ देवलोगाओ आउक्खएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति।
सेवं भंते! सेवं भंते! ति।
सोलसमे सए पंचमो उडेसो समतो.
0 छठो उद्देसो 0 [६७७] कतिविधे णं भंते! सुविणदंसणे पन्नते? गोयमा! पंचविहे सुविणदंसणे पन्नत्ते, तं जहा--अहातच्चे पयाणे चिंतासुविणे तव्विवरीए अव्वत्तदंसणे।
सुते णं भंते! सुविणं पासति, जागरे सुविणं पासति, सुत्तजागरे सुविणं पासति? गोयमा! नो सुते सुविणं पासति, नो जागरे सुविणं पासति, सुत्तजागरे सुविणं पासति। जीवा णं भंते! किं सुता, जागरा, सुत्तजागरा? गोयमा! जीवा सुत्ता वि, जागरा वि, सुत्तजागरा वि। नेरतिया णं भंते! किं सुत्ता0 पुच्छा। गोयमा! नेरइया सुत्ता, नो जागरा, नो सुत्तजागरा। एवं जाव चरिंदिया।
[दीपरत्नसागर संशोधितः]
[345]
[५-भगवई