________________
सतं-१६, वग्गो - ,सत्तंसत्तं- , उद्देसो-६
पंचेंदियतिरिक्खजोणिया णं भंते! किं सुत्ता0 पुच्छा। गोयमा! सुत्ता, नो जागरा, सुत्तजागरा वि। मणुस्सा जहा जीवा। वाणमंतर-जोतिसिय-वेमाणिया जहा नेरइया।
[६७८] संवुड़े णं भंते! सुविणं पासति, असंबुड़े सुविणं पासति, संवुडासंवुड़े सुविणं पासति? गोयमा! संवुडे वि सुविणं पासति, असंवुडे वि सुविणं पासति, संवुडासंवुडे वि सुविणं पासति। संवुडे सुविणं पासति-अहातच्चं पासति। असंवुडे सुविणं पासति-तहा वा तं होज्जा, अन्नहा वा तं होज्जा। संवुडासंवुडे सुविणं पासति-एवं चेव।
जीवा णं भंते! किं संवुडा, असंवुडा, संवुडासंवुडा? गोयमा! जीवा संवुडा वि, असंवुडा वि, संवुडासंवुडा वि।
एवं जहेव सुत्ताणं दंडओ तहेव भाणियव्वो। कति णं भंते! सुविणा पन्नता? गोयमा! बायालीसं सुविणा पन्नता। कति णं भंते! महासुविणा पन्नता? गोयमा! तीसं महासुविणा पन्नता। कति णं भंते! सव्वसुविणा पन्नत्ता? गोयमा! बावतरं सव्वसुविणा पन्नता।
तित्थयरमायरो णं भंते! तित्थगरंसि गब्भं वक्कममाणंसि कति महासुविणे पासित्ताणं पडिबुज्झंति? गोयमा! तित्थगरमायरो णं तित्थगरंसि गब्भं वक्कममाणंसि एएसिं तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्ताणं पडिबुज्झंति, तं जहा--गय-वसभ-सीह जाव सिहिं च।
चक्कवटि मायरो णं भंते! चक्कवटिसि गब्भं वक्कममाणंसि कति महासुविणे जाव बुज्झंति? गोयमा! चक्कवटिमायरो चक्कवटिसि गब्भं वक्कममाणंसि एएसिं तीसाए महासु० एवं जहा तित्थगरमायरो जाव सिहिं च।
वासुदेवमायरो णं0 पुच्छा। गोयमा! वासुदेवमायरो जाव वक्कममाणंसि एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबुज्झति।
बलदेवमायरो पुच्छा। गोयमा! बलदेवमायरो जाव एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ताणं पडिबुज्झंति।
मंडलियमायरो णं भंते! मं0 पुच्छा। गोयमा! मंडलियमायरो जाव एएसिं चोद्दसण्हं महासुविणाणं अन्नयरं एगं महासुविणं जाव पडिबुज्झंति।
[६७९] समणे भगवं महावीरेणं छठमत्थकालियाए अंतिमराइयंसि इमे दस महासुविणे पासित्ताणं पडिबुद्धे, तं जहा-एगं च णं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पासित्ताणं पडिबुद्धे। एगं च णं महं सुक्किलपक्खगं पूसकोइलं सुविणे पासित्ताणं पडिबुद्धे। एगं च णं महं चित्तविचित्तपक्खगं पूसकोइलगं सुविणे पासित्ताणं पडिबुद्धे। एगं च णं महं दामदुगं सव्वरयणामयं सुविणे पासित्ताणं पडिबुद्धे। एगं च णं महं सेयं गोवग्गं सुविणे पासित्ताणं पडिबुद्धे। एगं च णं महं पठमसरं सव्वतो समंता कुसुमियं सुविणे पासित्ताणं पडिबुद्धे। एगं च णं महं सागरं उम्मी-वीयीसहस्सकलियं भुयाहिं तिण्णं सुविणे पासित्ताणं पडिबुद्धे। एगं च णं महं दिणकरं तेयसा जलंतं सुविणे पासित्ताणं पडिबुद्धे। एगं च णं महं हरिवेरुलियवण्णाभेणं नियगेणं अंतेणं माणुसुत्तरं पव्वयं सव्वतो समंता आवेढियं परिवेढियं सुविणे
[दीपरत्नसागर संशोधितः]
[346]
[५-भगवई